tshang tshing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshang tshing
# gahanam — nags tshang tshing la sogs pa'i phyogs 'di na du ba yod do// asti cātra pradeśe vanagahanādau dhūmaḥ pra.a.222ka/580; gahvaram — de la brten pa'i nyes tshogs tshang tshing dag/ /dug sman chen pos dug bzhin sel bar byed// tadāśrayo gahvaradoṣasañcayo mahāgadeneva viṣaṃ nirasyate sū.a.146ka/25; co nas 'dren zhing nyes pa'i tshang tshing nas/ /tshan gyis drangs te byang chub la 'god do// nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate sū.a.194kha/94; ri bo tshang tshing ri sul dang// girigahvarakuñjeṣu sa.u. 273ka/8.2; girigahvaraḥ ma.vyu.5280 (79ka); mi.ko.147kha; ulapaḥ — latā pratāninī vīrudgulminyulapa ityapi a.ko.154kha/2.4.9; ulatyāvṛṇotītyulapaḥ ula āvaraṇe ubhyate gulmādinā miśrībhavatīti vā ulapaḥ ubha pūraṇe mitho'tyantasaṃśleṣalatāsamūhanāmāni a.vi.2.4.9; davaḥ — tshang tshing gi nang du dor bar mi bya'o// na dave chorayet vi.sū.39ka/49; kṣupaḥ — de na shing dang tshang tshing med par rgyang ring po nas bltas na nirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan jā.mā.180kha/209; stambaḥ — stambe'pi viṭapo'striyām a.ko.227ka/3.3.131; stambaḥ tṛṇādigutsaḥ a.viva.3.3.131; dra.rtswa rnams tshang tshing skam po 'dab chags la/ /me de rlung gis rab tu sbar gyur kyang// udīryamāṇo'pyanilena so'gnirviśuṣkasaṃsaktatṛṇe'pi kakṣe jā.mā.90ka/103
  1. viṭapī, vṛkṣaḥ — bi sta ro ni tshang tshing dang/ /ku sha'i changs pa khri sogs stan// viṣṭaro viṭapī darbhamuṣṭiḥ pīṭhādyamāsanam a.ko.230ka/3.3.169; viṭapī vṛkṣaḥ a.viva.
  2. 3.169.

{{#arraymap:tshang tshing

|; |@@@ | | }}