tshangs ris

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshangs ris
* nā. brahmakāyikāḥ, rūpadhātau sthānaviśeṣaḥ — de la bsam gtan dang po ni tshangs ris rnams dangde ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ …ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; 'og min dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra. 168kha/1.15; steng du 'gro ba gang yin pa de dag ni/ rgyal chen bzhi'i ris rnams dangtshangs ris rnams dang'og min gyi lha rnams kyi bar du song nas yā upariṣṭādgacchanti, tāścāturmahārājikān…brahmakāyikān …akaniṣṭhān devān gatvā a.śa.4ka/5

{{#arraymap:tshangs ris

|; |@@@ | | }}