tshe ring

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshe ring
* vi. dīrghāyuḥ, o ṣaḥ — der gzugs bzang ba yid las byung batshe ring ba/ dus ring por gnas par 'gyur ba te tatra bhavanti rūpiṇo manomayāḥ…dīrghāyuṣā dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770; bdag cag gis sems can 'di tshe ring zhing dus ring por gnas par mthong la imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantam abhi.bhā.112kha/393; dīrghāyuṣkaḥ — lha dang mi rnams dga' bar 'gyur ro/ /nad med pa dang tshe ring bar 'gyur ro// devamanuṣyāṇāṃ priyo bhavati, nirātaṅko dīrghāyuṣkaḥ śi.sa.99ka/98; cirāyuḥ, o ṣaḥ — dpal ldan bzod pa phun sum tshogs/ /tshe ring bu ni mang ba dang// śrīmān kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ ma.mū.195kha/208; cirajīvī — tshe ring tshe thung gnyi ga yang/ /'chi ba'i dus su de 'drar zad// saivopamā mṛtyukāle cirajīvyalpajīvinoḥ bo.a.16kha/6.58

{{#arraymap:tshe ring

|; |@@@ | | }}