tshig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshig
* saṃ.
  1. vacaḥ — de sogs mi bdag btsun mo'i tshig/ /dkar ba'i chos ni thos gyur nas// ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ a.ka.21kha/3.22; rim dang cig car 'jug pa yis/ /tshig rnams rnam pa gzhan yod min// yugapatkramavṛttibhyāṃ nānyo'sti vacasāṃ vidhiḥ ta.sa.64ka/602; vāk — dga' dang ldan pa'i mig gis blta/ /tshig gi bdud rtsi 'thung ba bzhin// prītyarpitābhyāṃ cakṣurbhyāṃ vāṅmadhvāsvādayanniva jā.mā.196kha/228; uktiḥ — yid mi ches pas byas pa'i tshig gis skyed pa'i phyir anāptāpraṇītoktijanyatvād ta.pa.214kha/900; vacanam — tshad mar rung ba'i zla grogs ni gang dag gi tshig smra ba dang phyir rgol ba gnyi gas mi gcod pa'o// prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ abhi.sa.bhā.112kha/151; yang na tshig de ni skyes bus ma byas pa nyid yod do// athavā apauruṣeyameva tadvacanam pra.a.14kha/16; pravacanam — ji ltar so so'i skye bo pa ni ni'i tshig la kha bskang bar byed pa yathā pṛthagjanasya pāṇineḥ pravacane upasaṃkhyānaṃ kriyate abhi.sphu.208ka/980; vākyam — gang zhig yid ches pa ma yin pas byas pa'i tshig gis bskyed pa'i shes pa yo'nāptapraṇītavākyajanitaḥ pratyayaḥ ta.pa.165ka/785; rig byed kyi tshig vaidikaṃ vākyam ta.pa.215ka/900; gīḥ — nged cag lta bu rdzun gyi tshig mi smra// nāsmadvidhā hi vitathāṃ giramudgiranti jā.mā.190kha/222; de nas blon po'i tshig gis ni/ /byis pa skyes tshe gsod pa la/ /de yi pho brang srung 'os pa/ /mtshon gyi sbyor ldan rgyal pos bskos// atha mantrigirā rājā janmakṣaṇavadhe śiśoḥ tadantaḥpurarakṣārhānādideśodyatāyudhān a.ka.126kha/66.13; bhāratī — mngon par chags ldan sems la ni/ /skabs de 'ga' zhig yod pas na/ /gang la 'gal ba'i don can gyi/ /tshig kyang mngon par 'dod par 'gyur// asti kācidavasthā sā sābhiṣaṅgasya cetasaḥ yasyāṃ bhavedabhimatā viruddhārthā'pi bhāratī kā.ā.339kha/3.133; vāṇī — tshig/ /ma gshegs zhes pa kha nas ni/ /byung bar gyur la bdag ci byed// nirgacchati mukhādvāṇī mā gā iti karomi kim kā.ā.327ka/2.146; vyāhāraḥ — gtan tshigs ma grub pa nyid kyang ma yin te/ tshig tsam gyi nus pa gtan tshigs nyid du brjod par 'dod pa'i phyir ro// nāpi hetorasiddhatā, vyāhārasāmarthyamātrasya hetutvena vivakṣitatvāt ta.pa.305ka/1069; vādaḥ — gang yang 'di rnams kyis yang dag par rdzogs pa'i sangs rgyas 'od srung gi nyan thos rnams la yi dwags kyi tshig smra bas yadebhiḥ kāśyapasya samyaksaṃbuddhasya śrāvakāḥ pretavādena samudācaritāḥ vi.va.153kha/1.42; kathā — grub pa'i mtha' khas blangs nas nges pa med pa'i phyir tshig zhar la 'ongs pa ni grub pa'i mtha' med pa ste siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhāntaḥ vā.nyā.354ka/125; akṣaram — 'dul ba'i rjes su mthun par de dag la ngo bzlog phod pa'i tshig rtsub po ma smras par vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaramanuktvā jā.mā.61ka/70
  2. padam — rgyu ma sprin te/ rgyu ma zhes pa ni rnam dbye med pa'i tshig go// antrameghāḥ antra iti avibhaktikaṃ padam vi.pra.234ka/2.34; tshig ngag yi ge'i rim pa yis// padavākyākṣarakramam ta.sa.97kha/868; tshig dang ngag gi tshogs zhes bya/ /yi ge kho na de ltar bshad// padavākyasamūhākhyā varṇā eva tathoditāḥ ta.sa.101kha/895; ming gi tshogs la sogs pa ni/ /ming dang ngag dang yi ge'i tshogs/ /sogs pa smos pas ni tshig dang yi ge'i tshogs gzung ngo// nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ ādigrahaṇena padavyañjanakāyagrahaṇam abhi.bhā.84ka/270
  3. pāṭhaḥ — tshig de 'phangs pa'i phyir 'di nye bar gnas pa yin pas de 'don pa rnams kyi tshig tu zad kyi tatpāṭhākṣepeṇāyamupatiṣṭhate tatpāṭhināṃ pāṭhaḥ abhi.sphu.241ka/1040; nyin zhag so so'i dus su rtsa ni zung dag nges par 'joms zhes pa ni lung gi tshig ste pratidinasamaye nāḍīyugmaṃ nihantītyāgamapāṭhaḥ vi.pra.262ka/2.71; granthaḥ — rtog ge ngan par zhugs pa khyed cag gis bcom ldan 'das kyi bstan pa tshig dang don gyi sgo nas dkrugs so// kutarkāpannairbhavadbhirbhagavataḥ śāsanaṃ granthataścārthataśca ākulaṃ kṛtam abhi.sphu.311kha/1187
  4. = skad gīḥ, bhāṣā — ba lang rdzi la sogs pa'i tshig/ /snyan ngag la zur chag ces gnas// ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti sthitiḥ kā.ā.319kha/1.36

{{#arraymap:tshig

|; |@@@ | | }}