tshigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshigs
* saṃ.
  1. sandhiḥ i. asthyādeḥ saṃyogasthānam — gzhan dag tshigs na zhes bshad pa/ rus pa'i tshigs kyi khyad par nye bar dgod pa'i phyir sandhiṣvanye ityuktam, asthisandhiviśeṣopanyāsaḥ abhi.sphu.269ka/1089; parva — sor mo'i tshigs rnams karāṅgulīparvāṇi vi.pra. 234kha/2.34; sor mo'i tshigs drug cu po rnams la pratyekāṅguliparvasu ṣaṣṭiṣu vi.pra.102ka/3.23; mthe bo'i tshigs gsum aṅguṣṭhaparvāḥ trayaḥ vi.pra.230kha/2.26; mthe chung gi rtsa ba'i tshigs la sogs pa kaniṣṭhāmūlaparvādiṣu vi.pra.110ka/3.35; granthiḥ — granthirnā parvaparuṣī a.ko.165kha/2.4.162; granthyate sandhirūpeṇa badhyata iti granthiḥ ‘grathi kauṭilye’ ‘grantha sandarbhe’ iti vā dhātuḥ a.vi.2.4.162
  2. āśvāsakaḥ — le'u/ tshigs/ le'ur bcad pa/ le'ur phye ba/ rim par phye ba parivartaḥ, āśvāsakaḥ, paricchedaḥ, sargaḥ, paṭalaḥ ma. vyu.1468 (30kha)

{{#arraymap:tshigs

|; |@@@ | | }}