tshigs bcad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshigs bcad
# padyam — tshigs bcad rkang bzhi de yang ni/ /br-i t+ta dzA ti zhes rnam gnyis// padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā kā.ā.318kha/1.11; lhug pa tshigs bcad rang bzhin gang/ /tsam pu zhes pa mngon par brjod// gadyapadyamayī kāciccampūrityabhidhīyate kā.ā.319kha/1.31; ślokaḥ — rgyal po khyod kyi tshigs bcad nyid/ /mngon par gsar pa srid gsum na/ /sgrogs na mkhas pa'i dbang phyug dag/ /legs bshad rgyas pa gzhan gyis ci// rājannabhinavaślokastavaiva bhuvanatraye gīyate vibudhādhīśa kimanyaiḥ sūktavistaraiḥ a. ka.29ka/53.18; vṛttam — phreng 'dzin tshigs bcad sum cu ni/ /lhag pa'i phyogs brgya le'u lngas/ /dpal ldan rgyud dag rdzogs par ni/ /smra ba'i rgyal pos ston 'gyur te// śrītantraṃ sragdharāvṛttaistriṃśaccādhikadigśataiḥ paṭalaiḥ pañcabhiḥ pūrṇaṃ vādirāṭ deśayiṣyati vi.pra.127ka/1, pṛ.25; da nibsdus pa'i tshigs bcad brgyad pa bdag gis dgrol bar bya'o// idānīṃ… saṃgrahavṛttamaṣṭamaṃ vitanomi vi.pra.159ka/1.8; sdud pa'i tshigs su bcad pa saṃgrahavṛttam vi.pra.132ka/1, pṛ.30; gāthā — theg pa chen po'i mdo shin tu rgyas pa bsdus pa las tshigs su bcad pa gnyis po phan yon dang bcas pa blangs te/ smras pa vaipulyasaṃgrahāt mahāyānasūtrāntātsānuśaṃsaṃ gāthādvayamupādāyāha sū.vyā.185kha/81; tshigs su bcad pa rnam pa du/ /tshigs bcad rkyang pa ji lta bu// gāthā bhavet katividhā gadyaṃ padyaṃ bhavetkatham la.a.65ka/12
  1. pāṭhaḥ — dpung pa bzang po'i tshigs bcad brjod do// subāhupāṭhaṃ paṭhet sa.du.111kha/176.

{{#arraymap:tshigs bcad

|; |@@@ | | }}