tshim byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshim byed
* kri. toṣayati — chos kyis tshim par byed do// dharmeṇa toṣayati śi.sa.106ka/104; prīṇayati — des na rtag tu lus thams cad dga' bas tshim par byed de tataḥ prītiḥ sarvaṃ kāyaṃ sadā prīṇayati sū.vyā.228ka/138; santarpayati — sems can dbul po rnams la longs spyod dag gis tshim par byed pa dang daridrāṃśca sattvān bhogaiḥ santarpayati śi.sa.151ka/146; tarpayate lo.ko.1938; tarpeti lo.ko.1938
  • saṃ.
  1. hlādaḥ — 'on te ga pur la sogs pa la tshim par byed pa la sogs pa'i rgyu mtshan gyis 'jug pa yin te atha karpūrādau hlādādinā nimittena pravartate pra.a.187kha/541; tarpaṇam — 'phral la bcad pa'i sha dang ni/ /khrag dag bdag la tshim byed pa// sadyaḥ kṛttasya rudhiraṃ māṃsaṃ ca mama tarpaṇam a.ka.240kha/91.17; 'di ni bde ba'i mchog tu nyer gnas te/ /sems can mgron chen tshim par byed pa yin// sukhasattramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam bo.a.8ka/3.32; santarpaṇam — sbyin pa'i pha rol tu phyin pa dang ldan pa ni gter chen po bzhin te/ zang zing gi longs spyod kyis sems can dpag tu med pa tshim par byed pa dang mi zad pa'i phyir ro// dānapāramitāsahagato mahānidhānopama āmiṣasambhogenāprameyasattvasantarpaṇādakṣayatvācca sū.vyā.141ka/18
  2. = ba ru ra tuṣaḥ, vibhītakavṛkṣaḥ — triliṅgastu vibhītakaḥ nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ a.ko.158ka/2.4.58; tuṣyati svalpavāriṇeti tuṣaḥ tuṣa tuṣṭau a.vi.2.4.58
  3. anutarṣaṇam, surāpariveṣaṇam — kham phor dang ni tshim byed do// sarako'pyanutarṣaṇam a.ko.205ka/2.10.43; anutṛṣyantyaneneti anutarṣaṇam ñitṛṣā pipāsāyām surāpariveṣaṇanāmanī a.vi.2.10.43
  1. tiṣyaḥ, nakṣatram — rgyal ni grub pa tshim byed do// puṣye tu sidhyatiṣyau a.ko.135ka/1.3.22; tuṣyantyasmin tiṣyaḥ tveṣate prabhayā vā tiṣyaḥ tviṣa dīptau a.vi.1.3.22
  2. = dbang phyug chen po mṛḍaḥ, maheśvaraḥ — bde 'byung dbang ldan phyugs bdag dang/ /zhi ba mdung thogs dbang phyug che/… tshim byed dang// śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …mṛḍaḥ a. ko.129kha/1.1.32; mṛḍatīti mṛḍaḥ mṛḍa sukhane a.vi.
  3. 1.32
  4. = u mA mṛḍānī, umā — dka' zlogri skyes rdzong gnas lo ma med/ /tshim byed umā… aparṇā pārvatī durgā mṛḍānī a.ko.130ka/1.1.38; mṛḍasya patnī mṛḍānī a.vi.1.1.38

{{#arraymap:tshim byed

|; |@@@ | | }}