tshogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshogs
* saṃ.
  1. gaṇaḥ i. saṅghaviśeṣaḥ — skabs der chen po zhes bya ba/ /yangs pa can gyi tshogs kyi gtsos// atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ a.ka.179kha/20.49 ii. senāsaṃkhyāviśeṣaḥ mi.ko.48kha
  2. gaṇī — de dag las byang chub sems dpa' re re yang g.yog byang chub sems dpa' gang gA'i klung drug cu'i bye ma snyed yod cing/ tshogs dang tshogs chen po dang tshogs kyi slob dpon no// yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ sa.pu.111ka/179
  • pā.
  1. sambhāraḥ — bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18; sambhṛtiḥ — sbyin dang tshul khrims bsod nams kyi/ /tshogs yin shes rab ye shes kyi// dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya sambhṛtiḥ sū.a.224kha/134
  2. (jyo.) piṇḍaḥ, o ḍam—nyi mas bsgyur brgyad cu rtsa gnyis lhag pa'i brgyas dman pa'i lhag ma lo'i tshogs de nyid zla ba'i tshogs kyi don du nyi mas bsgyur ba ni bcu gnyis kyis bsgres pa ste zla ba'i tshogs su 'gyur ro// tadeva varṣapiṇḍaṃ dvyaśītyadhikaśatenonāvaśeṣaṃ māsapiṇḍanimittamarkāhataṃ dvādaśaguṇitaṃ māsapiṇḍaṃ bhavati vi.pra. 175ka/1.27; de nyid ni nyung ngu'i byed pa la lo'i tshogs so// tadeva laghukaraṇe varṣapiṇḍam vi.pra.175ka/1.27; gza'i tshogs vārapiṇḍam vi.pra.175kha/1.28; chu tshod kyi tshogs ghaṭikāpiṇḍam vi.pra.175kha/1.28; skar ma'i tshogs nakṣatrapiṇḍam vi.pra.176kha/1.29; piṇḍakaḥ — tshes sum cu dang bcas pa'i tshogs nyi shu rtsa bdun lnga bcu rtsa bdun las lhag par mi 'gyur ro// saptapañcāśadūrdhvaṃ triṃśattithisahitāḥ saptaviṃśatipiṇḍakā na bhavanti vi.pra.177ka/1.31
  3. oghaḥ, vādyavidhibhedaḥ — de kho na'i tshogs kyi rjes su 'brang ba'i rol mo'i cho ga yang dag pa gsum bstan to// tattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.227kha/25;

{{#arraymap:tshogs

|; |@@@ | | }}