tshor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshor ba
* kri. (avi., saka.) jighrati—mig gis mthong ngo// rna bas thos so// snas tshor ro// cakṣuḥ paśyati, śrotraṃ śṛṇoti, ghrāṇaṃ jighrati ta.pa.82kha/617; ghrāyati — sna ma'i me tog dang ma li ka dang tsam pa ka dang skya snar gyi dri rnams kyang tshor ro// jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati sa.pu.134ka/213
  • saṃ.
  1. vit — tshor ba'i dbang gis 'ching ba gsum// vidvaśād bandhanatrayam abhi.ko.17kha/5.45; vittiḥ— tshor ba gsum gang zhe na/ bde ba dang yid bde ba dang btang snyoms rnams so// katamad vittitrayam? sukhasaumanasyopekṣāḥ abhi.bhā.59kha/162; vedanam—de dang gzugs brnyan 'dra bas na/ /gdags pa tsam gyis tshor bar rung// pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam ta.sa.73ka/683; vedanā — des na bdag cagsdug bsngal gyi tshor ba drag po mi bzad pa rnam pa mang po myong ngo// tena vayaṃ…vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ śi.sa.44ka/42; pratisaṃvedanam — de ni 'di la 'di'o zhes tshor ba'i rnam par mi rigs pas so'smin idaṃ taditi pratisaṃvedanākāreṇāsaṃviditaḥ tri.bhā.150ka/37; anubhavanam — yid du 'ong ba dang yid du mi 'ong ba dang gnyis ka ma yin par tshor ba yang skyed do// iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti da.bhū.221ka/32
  2. veditam — spang bar bya ba de ni gnyis te/ nyon mongs pa rnams dang de'i gnas su gyur pa tshor ba'o// dvayamidaṃ prahātavyam—kleśāśca tadāśrayabhūtaṃ ca vastu veditam abhi.sa.bhā.12ka/15
  • pā. vedanā
  1. skandhabhedaḥ — gzugs phung rdo rje ma yin te/ /tshor ba la yang dkar mor brjod// rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā he.ta.11ka/32
  2. mahābhūmikacaittabhedaḥ — tshor dangyin la byed dang… /ting nge 'dzin sems thams cad la// vedanā… manaskāraḥ…samādhiḥ sarvacetasi abhi.ko.4kha/2.24; de la tshor ba ni myong ba rnam pa gsum ste/ bde ba dang sdug bsngal dang bde ba yang ma yin sdug bsngal ba yang ma yin pa'o// tatra vedanā trividho'nubhavaḥ—sukhaḥ, duḥkhaḥ, aduḥkhāsukhaśca abhi.bhā.64kha/187
  3. sarvatragacaitasikabhedaḥ — reg pa dang yid la byed pa dang tshor ba dang 'du shes dang sems pa zhes bya ba kun tu 'gro ba'i chos lnga po 'di dag dang ldan no//… tshor ba ni myong ba'i rang bzhin no// ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragairdharmairanvitam…vedanā anubhavasvabhāvā tri.bhā.151ka/40
  4. pratītyasamutpādāṅgabhedaḥ — ma rig pa'i rkyen gyis 'du byed rnamsreg pa'i rkyen gyis tshor ba avidyāpratyayāḥ saṃskārāḥ…sparśapratyayā vedanā su.pra.51ka/102; reg pa myong ba ni tshor ba'o// sparśānubhavanā vedanā śi.sa.124kha/121.

{{#arraymap:tshor ba

|; |@@@ | | }}