tshun chad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshun chad
avya. arvāk — dgu pa tshun chad zad pa yin zhes bya ba ni rnam pa dgu spangs pa man chad de don gyis na rnam pa dgu spangs pa ma gtogs pa zhes bshad do// arvāṅ navakṣayāt navaprakāraprahāṇādadharataḥ navaprakāraprahāṇaparihāreṇārthāduktaṃ bhavati abhi.sphu.181ka/934; gom pa bdun bor nas 'chi'i/ phan chad du yang ma yin la/tshun chad du yang ma yin te saptapadāni gatvā mriyate, na pareṇa, nārvāk abhi.sphu.186ka/942; prāk — ming dang gzugs ni de phan chad/ /skye mched drug dod tshun chad do// nāmarūpamataḥ param prāk ṣaḍāyatanotpādāt abhi.ko.7kha/3.22; pūrvam — de ni gsum 'dus tshun chad do// tatpūrvaṃ trikasaṅgamāt abhi.ko.7kha/437; yāvat — gang la gzhan gyi don byed la gnas pa nye bar sgrub pa de tshun chad tshad ma yin na yatrārthakriyāsthitiraparopakalpitā tad yāvat pramāṇam pra.a.2kha/4; ā — zla ba drug gi mtha' tshun chad du bcang bar bya'o// āṣaṣṭhamāsaparyantaṃ dhārayet vi.sū.42kha/54.

{{#arraymap:tshun chad

|; |@@@ | | }}