tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tu
=(v (9)) vibhaktīpratyayaḥ (su ru ra du na la tu/ /la don rnam pa bdun yin te/ /rnam dbye gnyis bzhi bdun pa dang/ /de nyid tshe skabs rnams la 'jugga ba drag mthar tu//) — mchog tu reg par gyur spṛśatyatiśayam a.ka.29ka/53.22; tshig tu smras pa vācaṃ bhāṣate a.śa.261ka/239; mchog tu dga' bar gyur bhṛśaṃ nananduḥ a.ka.191kha/21.86; sdig pa'i grogs po'i lag tu song ba pāpamitrahastagatāḥ su.pa.33ka/12; nyi ma nub tu cha ba'i tshe ādityasyāstaṃgamanakāle ga.vyū.159kha/243; kun tu bzang po samantabhadraḥ la.a.97ka/44; shin tu brtse ba med pa atinirdayaḥ sū.a.143kha/21;
  • tasil–pratyayatvena prayogaḥ — kun tu bzang po sarvatobhadraḥ a.ko.2.1. 10; gcig tu bsdus te ekato'bhisaṃkṣipya a.sā.131kha/75; mchog tu agrataḥ bo.bhū.152kha/197;
  • tral–pratyayatvena prayogaḥ — gcig tu ekatra ta.pa.280ka/1027; kun tu sarvatra sū.a.227ka/138.

{{#arraymap:tu

|; |@@@ | | }}