ya rabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ya rabs
* saṃ.
  1. āryaḥ — ya rabs phrad par nyams ma gyur// ajaryaṃ hyāryasaṅgatam jā.mā.126kha/146; uttamaḥ — ya rabs rnams la nyam nyes gnod pa bzhin/ /ma rabs rnams la … /sdug bsngal rnams kyis de ltar gnod mi 'gyur// manāṃsi duḥkhairna hīnavargasya tathā vyathante…yathottamānāṃ vyasanāgameṣu jā.mā.147ka/170; uttamajanaḥ — ya rabs dag ni phal cher bla ma dang dad pa'i lha la mchod nas las rnams la 'jug ste uttamajano hi prāyaśo guruṃ śraddhādevatāṃ cābhyarcya karmasu pravartate ma.ṭī.189kha/3; abhijātaḥ — ya rabs dul ba'i tshul ni de ma lags// na hyeṣa mārgo vinayābhijātaḥ jā.mā.126kha/146
  2. = ya rabs nyid āryatā — khyod ni dgra bo rnams la'ang byams/ /nyams par gyur la phan 'dogs mdzad/ /gtum po rnams la thugs brtse bas/ /khyod ni ya rabs rmad cig lags// viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā śa.bu.114ka/105;

{{#arraymap:ya rabs

|; |@@@ | | }}