yan chad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yan chad
* avya. ūrdhvam — lte ba yan chad skyes bu'i rnam pa man chad sbrul gyi rnam pa nābhyūrdhvaṃ puruṣākārāvadhaḥ sarpākārau vi.pra.73ka/4.136; bsam gtan gsum pa na ni bde ba dang mtshungs par ldan no// man chad na ni yid bde ba dang mtshungs par ldan no// yan chad na ni btang snyoms dang mtshungs par ldan no// tṛtīye dhyāne sukhena, adhastāt saumanasyena ūrdhvamupekṣayā abhi.bhā.252kha/851; param — de yan chad skad cig ma bzhi la ni de la shes pa re re 'phel bar shes par bya ste ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā abhi.bhā.52ka/1068; pareṇa — de yan chad ni lung ma bstan// pareṇāvyākṛtāstataḥ abhi.ko.18ka/5.52; uttari — de yan chad la nyes byas bshags par bya ste tato vā u– ttari duṣkṛtā deśayitavyā bo.bhū.97kha/124; prāk — nad pa rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o// bkol ba chad pa yan chad do// na glānaṃ pravrājayeyurupasampādayeyurvā kṛtaprākpraṇihitāt vi.sū.4ka/4;

{{#arraymap:yan chad

|; |@@@ | | }}