yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang
* avya. ca — yang zhes bya ba ni bsdu ba'am rtsa ba bskangs pa'am lhag pa'i tshig ste ceti samuccaye pādapūraṇe'dhikavacane vā ma.ṭī.191ka/5; yang gi sgra ni phyir gyi don te caśabdo hiśabdasyārthe nyā.ṭī.59kha/144; tshigs mtshams su ni nya'i mtshams su ste/ yang yig gis gnam stong gi mtshams su yang ngo// parvacchede pūrṇimāyāśchede, cakārādamāvasyācchede ca vi.pra.189ka/1.52; tshigs bcad rkang bzhi de yang ni/ /br-i t+ta dzA ti zhes rnam gnyis// padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā kā.ā.318kha/1.11; drang srong de'i mdza' bo yang ri bong mi'i skad shes pa zhig yod de tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī a.śa.104kha/94; de'i nang na gcig ni dgra bcom pa yang yin la mang du thos pa yang yin no// cig shos ni so so'i skye bo yang yin la thos pa yang nyung ngo// tatraiko bahuśruto'rhan, dvitīyo'lpa– śrutaḥ pṛthagjanaśca a.śa.262kha/240; mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so// ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158; vā — khas len na yang rnam shes las/ /tha dad pa ni tshad can min/ /ldog pa grub pa med phyir ro// upāye vā'pramāṇatā vijñānavyatiriktasya vyatirekāprasiddhitaḥ pra.vā.119ka/2.14; de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no// so'tikrāman vā pratikrāman vā samprajānacārī bhavati bo.pa.92kha/56; gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati bo.bhū.13kha/17; hi — sngon chad ma byung ba yang 'dir brjod med/ /sdeb sbyor mkhas pa'ang bdag la yod min te// na hi kiñcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti bo.a.1ka/1.2; api — dper na mes thams cad rim gyis dang cig car dag gis mi za na yang thams cad za zhes bya ba yathā agniḥ sarvaṃ kramayaugapadyābhyāmabhuñjāno'pi sarvabhugiti ta.pa.276ka/1020; bum pa yang shes pa skyed par byed pa yin la/ mig la sogs pa gzhan yang yin te jñānasya ghaṭo'pi janakaḥ, anye ca cakṣurādayaḥ nyā.ṭī.50ka/103; zhe sdang tsha gdung la yang shin tu bsil// dveṣoṣmatapte'pyatiśītalāni a.ka.79kha/8.1; de ni rdzas su yod pa kho na yang ma yin la/ btags par yod pa yang ma yin no// naiva hi dravyato'sti, nāpi prajñaptitaḥ abhi.bhā.82kha/1192; de lta na yang 'di mtshungs nyid// tathāpi sama evāsau kā.ā.323ka/2.35; deng sang du yang rgyan gyi rdzing zhes ming du chags so// adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate la.vi.113kha/166; the tshom za na yang satyapi saṃśaye ta.pa.211ka/892; api ca — lhan cig tu yang zhes bya ba'i yang gi sgra ni zhar la 'ongs pa 'di bsdu ba'i don to// etasya prasaṅgasya samuccayārthaścaśabdaḥ sahāpi ca iti abhi.bhā.45kha/103; punaḥ — yang de'i tshe de'i dus na rgyal po'i khab kyi grong khyer chen po na byang chub sems dpa' sems dpa' chen po mdzes pa'i tog ces bya bazhig gnas pa tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati su.pra.3ka/4; yang sgro btags pa'i don 'dzin pa na rang gi mtshan nyid du 'dzin te sa punarāropito'rtho gṛhyamāṇaḥ svalakṣaṇatvenāvasīyate nyā.ṭī.44kha/72; yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā.61ka/84; de yang rnam pa bzhi ste sa punaścaturvidhaḥ sū.vyā.178ka/72; punaśca — yang sdud pa na sems bsdu ba'i phyir bdag gcig pu kho na la rus pa'i keng rus su mos pa'i bar du sdud de punaśca saṃkṣipan yāvadekāmeva svāmasthiśaṅkalāmadhimucyate cittasaṃkṣepārtham abhi.bhā.9kha/896; bhūyaḥ — yang de bzhin gshegs pa gcig 'jig rten du byung na bhūyaścaikasya tathāgatasya loke utpādāt bo.bhū.50kha/65; bhūyo'pi mi.ko.64ka; atha — yang bcom ldan 'das kyis 'phags pa'i rigs bzhis ci zhig bstan ce na atha ca– turbhirāryavaṃśaiḥ kiṃ darśitaṃ bhagavatā abhi.bhā.8kha/894; atha vā — yang zhes bya ba ni yang slob dpon 'di nyid kyis bzlog ste bshad pa yin no// atha veti sa evācāryaḥ parāvṛtya punarbravīti abhi.sphu.104kha/787; tu — rigs tsam 'dzin par 'gyur na yang/ /bye brag gcig tu tha dad pa// jātimātragrahe tu syādekāntena vibhinnatā viśeṣaṇasya ta.sa.48ka/473; cit — de dag thams cad bkug nas rin po che'i mdzod bgos te/ bu gang la yang mi slu bar byin no// tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kañcit putraṃ vañcayet su.pa.34kha/13; 'dam skyes med pa'i rdzing bu na/ /'ga' zhig tu yang de dus na/ /pad mo dag ni 'khrungs par gyur// apaṅkaje hrade babhūva kasmiṃścittatkālakamalodbhavaḥ a.ka.229ka/89.97; 'di yi rdzu 'phrul mchog dag ni/ /ci yang bdag gis ma dmigs te// naivāsya pratibhāṃ kāñcid bhavyāmupalabhāmahe a.ka.80ka/8.7; ltos pa dang bcas tshad nyid ni/ /la lar yang ni gzhag byas min// sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyate kvacit ta.sa.102kha/905;

{{#arraymap:yang

|; |@@@ | | }}