yang dag pa'i shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag pa'i shes pa
* pā.
  1. samyagjñānam i. avisaṃvādakaṃ jñānam — mi slu bar byed pa'i shes pa ni yang dag pa'i shes pa yin no// avisaṃvādakaṃ jñānaṃ samyagjñānam nyā.ṭī.37kha/17; de bas na don byed par nus pa'i dngos po bstan pa ni yang dag pa'i shes pa yin no// ta– to'rthakriyāsamarthavastupradarśakaṃ samyagjñānam nyā.ṭī.38ka /23; yang dag pa'i shes pa ni rnam pa gnyis te/ mngon sum dang rjes su dpag pa'o// dvividhaṃ samyagjñā– nam pratyakṣamanumānaṃ ceti nyā.bi.231ka/35; gal te byas pa log pa'i shes pa'i rgyu yin na de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no// yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā hetuḥ ta.pa.170kha/799 ii. pariniṣpannalakṣaṇam — ming dang mtshan ma kun rtog pa/ /rang bzhin gnyis kyi mtshan nyid de/ /yang dag shes dang de bzhin nyid/ /yongs su grub pa'i mtshan nyid do// nimittaṃ nāma saṅkalpaḥ svabhāvadvayalakṣaṇam samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam la.a.81kha/29
  2. samyagājñā — btsun pa dge slong rgan po ni dgra bcom payang dag pa'i shes pas sems shin tu rnam par grol ba lags so// sthavirako bhadanta bhikṣurarhan…samyagājñāsuvimuktacittaḥ a.śa.259kha/237;

{{#arraymap:yang dag pa'i shes pa

|; |@@@ | | }}