yang dag pa'i ye shes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag pa'i ye shes
pā. samyagjñānam, lokottaramārgasya viṣayaḥ — 'jig rten las 'das pa'i lam gyi yul ni gnyis te/ /de bzhin nyid dang yang dag pa'i ye shes so// lokottarasya hi mārgasya dvayaṃ viṣayaḥ—tathatā samyagjñānaṃ ca abhi.sa.bhā.56ka/77; ming dang mtshan ma dang rnam par rtog pa dang yang dag pa'i ye shes dang de bzhin nyid dang de bzhin gshegs pa'i bdag gi 'phags pa so so rang gis rig pa la 'jug pa nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ la.a.144kha/91; bhūtajñānam — thams cad dmigs su med pa'i phyir/ /yang dag ye shes rnam pa bzhi/ /sa rnams kun la brtan pa yi/ /don kun grub par byed par 'gyur// sarvasyānupalambhācca bhūtajñānaṃ caturvidham sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate sū.a.245kha/161; saṃjñānam — bsdus pa yi/ /rgyud rgyal ma lus thos nas yang dag ye shes lam la gnas pa'i rnal 'byor pas// śrutvā…yogī vā laghutantrarājamakhilaṃ saṃjñānamārge sthitaḥ vi.pra.108kha/1, pṛ.3.

{{#arraymap:yang dag pa'i ye shes

|; |@@@ | | }}