yang dag par 'dzin du 'jug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par 'dzin du 'jug pa
* kri. grāhayati — de la phyin ci ma log pa'i gdams ngag gang zhe na/ phyin ci ma log pa'i chos dang don ston par byed cing/ yang dag par 'dzin du 'jug pa gang yin pa dang tatrāviparītāvavādaḥ katamaḥ yadaviparītaṃ dharmasattvaṃ (?dharmamarthaṃ) ca deśayati, grāhayati śrā.bhū.96ka/259; samādāpayati — gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati bo.bhū.13kha/17; mi dge ba bcu'i las kyi lam yang dag par 'dzin du 'jug daśasvakuśaleṣu karmapatheṣu samādāpayati śi.sa.39ka/37;
  • saṃ.
  1. samādāpanam — mu gnyis pa ni sbyin pa'i pha rol tu phyin pa las yang dag par 'dzin du 'jug pa dang bsngags pa brjod pa dang yid rab tu dga' ba'o// dvitīyā koṭiḥ —dānapāramitāyāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ abhi.sa.bhā.82ka/112; samādāpanā — sems can rnams labslab pa rnams dang don spyod pa dang chos kyi rjes su mthun pa'i chos sgrub pa'i tshul ci rigs par yang dag par 'dzin du 'jug pa dang 'dul ba dang 'dzud pa dang 'god pa sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapratipatticaryāyāṃ… samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū.118ka/152; shA ri'i bu de ltar gang nyan thos sam dgra bcom pa'am rang sangs rgyas rnams de bzhin gshegs pa'i bya ba sangs rgyas kyi theg pa yang dag par 'dzin du 'jug pa la mi nyan tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti sa.pu.19ka/29; 'dod pa la log par g.yem pa'i rnam pa thams cad spang ba yang dag par 'dzin du 'jug pa dang sarvākārā kāmamithyācārātprativiratisamādāpanatā bo.bhū.119kha/153
  2. samādāpanatvam— yun ring po nas sems can gzhan srog gcod pa spang ba yang dag par 'dzin du 'jug pa'i phyir phyag gi sor mo ring ba zhes bya'o// dīrghāṅgulītyucyate, dīrgharātraṃ prāṇātipātavairamaṇyaṃ parasattvasamādāpanatvāt la.vi.207ka/310; samādāpanatā — sems can sangs rgyas kyi gzugs la lta ba yang dag par 'dzin du 'jug pa buddhabimbadarśa– nasattvasamādāpanatayā śi.sa.166kha/164;

{{#arraymap:yang dag par 'dzin du 'jug pa

|; |@@@ | | }}