yang dag par grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par grub pa
* bhū.kā.kṛ. saṃvṛttaḥ — gtsug lag khang gi thig btab pa'i/ /dus mtshungs nyid du dga' ldan gyi/ /lha yi gnas su gser gyi ni/ /gtsug lag khang chen yang dag grub// vihārasūtrapātasya tulya eva kṣaṇe mahān haimo vihāraḥ saṃvṛttastuṣite devasadmani a.ka.191ka/21.72; samudgataḥ — de la khams nisngon goms pa'i bag chags kyis yang dag par grub pa'i bsam pa la bya'o// tatra hi dhātuḥ pūrvābhyāsavāsanāsamudgataḥ āśayaḥ abhi.sphu.268ka/1086; samudāgataḥ ma.vyu.6844 (97kha);
  • saṃ.
  1. samudāgamaḥ — phung po lhag ma med pa'i mya ngan las 'das pa gang yin pa de ni rigs yang dag par grub pa yin par rig par bya'o// nirupadhiśeṣaparinirvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ śrā.bhū.7ka/15
  2. saṃsiddhiḥ — de kho na nyid ye shes yang dag par grub pa'i rgya cher 'grel pa de kho na nyid bshad pa zhes bya ba marmakārikānāmatattvajñānasaṃsiddhipañjikā ka.ta.1585
  3. = rang bzhin saṃsiddhiḥ, svabhāvaḥ — yang dag grub dang rang bzhin dang/ /rang gzugs ngo bo nyid dang dngos// saṃsiddhiprakṛtī tvime svarūpaṃ ca svabhāvaśca nisargaśca a.ko.146ka/1.8.37; saṃsidhyatīti saṃsi– ddhiḥ ṣidhu saṃrāddhau a.vi.1.8.37;
  • nā. saṃsiddhiḥ, maṇḍalanāyako devaḥ mi.ko.6ka

{{#arraymap:yang dag par grub pa

|; |@@@ | | }}