yang dag par rig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par rig pa
* saṃ. saṃvittiḥ — rig pa ni yang dag par rig pa dag ste vidaḥ saṃvittayaḥ ta.pa.162kha/46; ming dang sbyor ba yang dag rig/ /dran pa nyid ni bsal ba min// tannāmayogasaṃvittiḥ smārtatāṃ nātivartate ta.sa.58ka/555; de'i yul yang dag par rig pa gang yin pa de 'bras bu yod par smra ba khyed cag gi lugs kyis rtag pa nyid yin pa'i phyir yā'sau tadviṣayā saṃvittiḥ sā bhavataḥ satkāryavādino matena nityaiveti ta.pa.157ka/37; saṃvit — thabs mtha' yas pa las byung ba'ang/ /ming 'brel yang dag rig pa rnams/ /chos mthun nyid la mi ltos kyang/ /mi bdag nyid la 'byung 'gyur te// anantopāyajanyāśca samākhyāyogasaṃvidaḥ sādharmyama– napekṣyāpi jāyante narapādiṣu ta.sa.58ka/556; de lta na bde ba la sogs pa'i bdag nyid yang dag par rig pa'i ngo bo yod par grub ste evaṃ tarhi siddhā sukhādīnāṃ sattā svasaṃvidrūpā ta.pa.19kha/485; saṃvedanam — mngon par gsal ba dang dmigs pa dang yongs su gcod pa dang yang dag par rig pa zhes bya ba la sogs pa rnams ni rnam grangs kyis brjod kyi abhivyaktiḥ, upalabdhiḥ, paricchittiḥ, saṃvedanamityevamādayaḥ paryāyā ucyante ta.pa.251ka/975;

{{#arraymap:yang dag par rig pa

|; |@@@ | | }}