yengs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yengs pa
* vi. vyāsaktaḥ — dper na mig dang yid gzugs gcig la yengs pa'i gzugs gzhan pa rnams dang sgra dang dri dang ro dang reg bya gang yin pa dag ni 'das par 'gyur la yathaikarūpavyāsaktacakṣurmanaso yāni rūpāntarāṇi śabdagandharasaspraṣṭavyāni cātyayante abhi.bhā.28kha/23; āsaktaḥ — de ni ste mngon du gyur pa'i don rig pa bar med pa ste/ yul gzhan la yengs pa'i sems dang dus mtshungs par gsal bar nyams su myong la tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate ta.pa.7ka/459; nibaddhaḥ — de yi mig ni ri dwangs de la yengs/ /grog po de yang mthong bar ma gyur zhing// nibaddhacakṣuḥ śarabhe sa tasmin saṃlakṣayāmāsa na taṃ prapātam jā.mā.146kha/169;
  • saṃ.
  1. vyāsaṅgaḥ — don gzhan la yengs pas yid la byed pa mi mthun pas don gzhan mi 'dzin par mthong ba'i phyir arthāntaravyāsaṅgena manaskāravaiguṇyādarthāntarāgrahaṇaṃ dṛṣṭamiti ta.pa.102ka/654
  2. vyākulatvam — rnam par shes pa snga ma yengs na dbang po dang yul phrad pa yod kyang mi skyed pa'i phyir ro// pūrvavijñānavyākulatve satyapi viṣayendriyasannidhāne'nutpatteḥ pra.a.77kha/85.

{{#arraymap:yengs pa

|; |@@@ | | }}