yi dwags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yi dwags
* saṃ.
  1. pretaḥ i. pretayonigatasattvaḥ — yangs pa can na grong khyer gyi 'obs shig gi nang na yi dwags zas su skyugs pa za ba/bor ba za balnga brgya gnas so// vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti vāntāśānyujjhitāśāni a.śa.134ka/123; btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/ sngon gyi las kyi nongs pas chab kyang mi rnyed lags na vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41; khab kyi mig lta bu'i yi dwags brgya stong du ma anekāni pretaśatasahasrāṇi…sūcīcchidropamamukhaiḥ kā.vyū.206ka/263 ii. gati/yoniviśeṣaḥ — sems can dmyal ba dang yi dwags dang dud 'gro dang lha dang mi'i bye brag gis 'gro ba lnga'i bdag nyid ni 'khor ba'o// narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; de nas ser sna kun tu sten cing bsgoms te mang du byas pa des nayi dwags su skyes so// sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena…preteṣūpapannaḥ a.śa.130kha/120; dmyal ba yi dwags dud 'gro dang/ /mi rnams dang ni lha drug dag/ /'dod pa'i khams yin narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ kāmadhātuḥ abhi.bhā.108kha/379 iii. bhavabhedaḥ — srid pa ni bdun te/ dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o// sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarā– bhavaḥ abhi.bhā.111kha/390
  2. pitaraḥ — yi dwags yul dang dud 'gro dman par gnas par 'gyur// nivasati pitṛloke hīnatiryakṣu caiva jā.mā.94ka/108;
  • pā.
  1. pretaḥ, rāśiviśeṣaḥ — khyim sum cu rtsa drug la 'di lta ste/ lug dangyi dwags dangtha ma ste ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ…pretaḥ…adhamaśceti ma.mū.105ka/14
  2. pretāḥ, akṣaṇabhedaḥ — dmyal ba yi dwags dud 'gro dang/ /kla klo tshe rings lha dang ni/ /log lta sangs rgyas mi 'byung dang/ /lkugs pa 'di rnams mi khom brgyad// narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ mithyādṛg– buddhakāntārau mūkatā'ṣṭāvihākṣaṇāḥ bo.pa.45kha/5; ma.vyu.2298 (45ka).

{{#arraymap:yi dwags

|; |@@@ | | }}