yid 'ong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid 'ong
* vi. manojñaḥ, o jñā — gtsang zhing yid du 'ong ba'i sa phyogs su// caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; ngag 'di 'jam pa dangyid du 'ong ba dang yeyaṃ vāk snigdhā…manojñā śi.sa.72kha/71; manoramaḥ — phreng ba spel legs yid 'ong rnams kyis mchod// abhyarcayāmi…sragbhiśca saṃsthānamanoramābhiḥ bo.a.4kha/2.15; chu gtsang yid du 'ong ba jalāni ca svacchamanoramāṇi bo.a.3kha/2.2; mano'nukūlaḥ — dpa' snying brtan la rtsol ba drag po yis/ /yid du 'ong ba'i 'gram du ma nyams phyin// sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya mano'nukūlam jā.mā.152ka/175; manobhirāmaḥ — chung ma yid du 'ong ba'ang rnyed par shog// prāpnotu bhāryāṃ ca manobhirāmām jā.mā.101kha/116; manoharaḥ — me yi ji ltar de bzhin du/ /de yi 'od zer sna tshogs pa/ /yid 'ong zhi ba rab tu 'byung// hutāśanasya hi yathā niścerustasya raśmayaḥ citrā manoharāḥ saumyāḥ la.a.141ka/87; gzugs yid du 'ong ba de gnyis la bltas nas dṛṣṭvā tau…manohararūpau jā.mā.124ka/143; rab tu yid du 'ong ba'i mtsho chen po atimanoharaṃ mahatsaraḥ jā.mā.117ka/136; manāpaḥ — me tog gi spos kyi rnam pa sna tshogs rlung gis bskyod pa las phyogs dang phyogs mtshams rnams su spos kyi ngad yid du 'ong ba dag ldang ba puṣpagandhānāṃ vāteritānāṃ digvidikṣu manāpo gandho niścarati śrā.bhū.22kha/54; manāpaḥ, o pā — yid du 'thad pas na yid du 'ong ba rnams so// mana āpnuvantīti manāpāḥ abhi.sphu.152kha/875; phangs shing yid du 'ong ba'i srog btang ste jīvita tyakta me priya manāpam rā.pa.238kha/135; mdzes pa yid du 'ong ba'i dngos po la dmigs pa'i rnam par rtog pa gang yin pa'o// yaḥ śubhamanāpavastvālambano vikalpaḥ bo.bhū.29kha/36; rmad byung shel ltar 'jam zhing mkhas pa'i yid 'ong ba// citrasphaṭikaślakṣṇā paṇḍitānāṃ manāpā rā.pa.249kha/151; mano'nugaḥ — dang bas phul zhing gtsang ma yi/ /longs spyod yid 'ong thams cad kyis/ /mchod cing dus ni ji snyed cig/ /sems can phan par brtson pas bzhugs// śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmano'nugaiḥ uvāsa pūjitaḥ kañcit kālaṃ sattvahitodyataḥ a.ka.330ka/41.71; manmanaḥ — sa hA kA ra'i me tog gsar/ /bdag yid mchog tu sred ldan byed/ /khu byug myos pa dag gi sgra/ /yid du 'ong ba 'dis kyang ngo// karoti sahakārasya kalikotkalikottaram manmano manmano'pyeṣa mattakokilanisvanaḥ kā.ā.335ka/3.11; hṛdyaḥ — ga bur la sogs yid 'ong dang/ /'bras chan dag gam tshod ma'ang rung// karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā bo.a.25kha/8.62; dri yi bzhon pa yid 'ong mtho// hṛdyagandhavahāstuṅgāḥ kā.ā.325kha/2.112; hṛdayagrāhakaḥ — de ltar des yid du 'ong ba'i tshig gis pha'i mdza' bo de sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā jā.mā.97kha/113; ramyaḥ — zhes pa'i sbyor ba rnams la ni/ /yid 'ong shes byed rgyu dag mtshon// iti lakṣyāḥ prayogeṣu ramyā jñāpakahetavaḥ kā.ā.330ka/2.243; dam du 'khyud dang 'o byed pas/ /dkyil 'khor yid du 'ong ba zhus// pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ he.ta.24kha/82; ramaṇīyaḥ — grong khyer de na yang mtsho chen po ut+pa la dangngur pa dang bya kA raN+Da bas mdzes par byas pa yid du 'ong ba yod do// tasmiṃśca nagare mahān hrad utpala…kāraṇḍavacakravākopaśobhito ramaṇīyaḥ vi.va.203ka/1.77; kāntaḥ — zhi phyir gcig tu yid du 'ong// ekāntakāntaḥ saumyatvāt śa.bu.114ka/100; mthong ba'i chos la bde bar gnas par bya ba'i phyir yang dang yang du btsal bar bya ba yin pa'i phyir yid du 'ong ba zhes kyang bya'o// dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punareṣaṇīyatvāt kāntetyucyate abhi.bhā.33kha/998; ruciraḥ, o rā — de yis nye bar sbyar ba yi/ /bza' dang btung ba dug ldan gyis/ /rma bya'i rgyal po rnam rgyas shing/ /mdangs bzang yid 'ong mdzes par gyur// tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ vivṛddhā barharājasya ruruce rucirā ruciḥ a.ka.85ka/8.70; de yi rgyal po'i pho brang ni/ /bsod nams ldan zhes bya ba ste/ /shel gyi rnam par yid 'ong zhing/ /mtshan mo'i bdag po'i 'od bzhin mdzes// tasya puṇyavatī nāma rājadhānī vyarājata sphaṭikākārarucirā jyotsneva rajanīpateḥ a.ka.47ka/58.4; suruciraḥ — gzhon nu de ni mig dkar nag 'byes par gyur temig yid du 'ong ba dang abhinīlanetraśca sa kumāro'bhūd… suruciranetraḥ ga.vyū.233kha/311; priyaḥ, o yā — yid du 'ong ba dang yid du mi 'ong bas rnam par bcings pa priyāpriyavinibaddham da.bhū.196ka/19; de yi lha mo grags pa bzhin/ /yid 'ong zla ba'i 'od ces gyur// candraprabhā'– bhavattasya divyakīrtiriva priyā a.ka.255ka/30.4; vallabhaḥ, o bhā — de gdong chu skyes dag gis 'phral la bcom pas mtshan mo'i yid 'ong nyams pa bsten// ta– dvaktrābjajitaḥ prasahya bhajate kṣaiṇyaṃ kṣapāvallabhaḥ a.ka.359kha/48.24; lha mo sgyu 'phrul che zhes pa/ /de yi yid 'ong mchog tu gyur// tasyābhūdvallabhā param mahā– māyābhidhā devī a.ka.208kha/24.6; dayitaḥ — yid 'ong mang po la chags bhūridayitāsaktasya a.ka.251ka/93.28; peśalaḥ — gang zhig yid 'ong bsod nams yangs pa'i zong gis rnyed gyur pa/ /gdung ba kun kyi sman yatpeśalaṃ vipulapuṇyapaṇairavāptaṃ sarvārtibheṣajam a.ka.35kha/54.15; 'dir 'ongs pa legs so zhes bya ba'i tshig gis shis pa brjod pa yid du 'ong ba'i skye bo dka' thub can la 'os pa rnams kyis mchod par byed do// svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ sampūjayati sma jā.mā.31kha/37; lalitaḥ — yid 'phrog dga' ma'i gzugs byas nas/ /yid 'ong gar stabs de dang des/ /grong pa'i 'jig rten tshim par byas// sa tatra nartakīrūpaṃ kṛtvā ratimanoramam lalitābhinayaistaistaiḥ pauralokamatoṣayat a.ka.131kha/66. 80; madhuraḥ, o rā — sa ha kA ra las 'khrungs nyid/ /yid 'ong dri bzang ldan pa yi/ /dpyid kyi e Na'i mig can gyi/ /khengs pa sgra yi lhag mar byed// madhureṇadṛśāṃ mānaṃ madhureṇa sugandhinā sahakārodgamenaiva śabdaśeṣaṃ kariṣyati kā.ā.335ka/3.20; yid 'ong chags pa 'phel bar byed/ /'jam zhing myos pa'i gdangs snyan can/ /khu byug sgra ni thos gyur te// madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ ākarṇyante madakalāḥ kā.ā.332kha/2.314; snigdhaḥ — 'brog dgon bgrod dkar yongs lhung 'jig rten ni/ /pha rol lam du gdung bas nyen rnams la/ /yid 'ong rab rgyas 'bras bus rdzogs pa'i phyogs/ /grib shing chos dang mtshungs pa gzhan yod min// kāntāradurgeṣu paricyutānāṃ tāpāturāṇāṃ paralokamārge snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo'sti nānyaḥ a.ka.21ka/3.20; udāraḥ — rin chen yid 'ong do shal dag/ /snying gar bzung bar byas pa ni/ /sa 'og rgud pa zhi ba'i slad/ /lhag ma can gyis bsten pa bzhin// ratnodāreṇa hāreṇa hṛdayagrahakāriṇā pātālavipadāṃ śāntyai śeṣeṇeva niṣevitam a.ka.23ka/3.42; iṣṭaḥ — yid du 'ong ba'i 'bras bu'i don du iṣṭaphalārtham abhi.sa.bhā.46kha/64; 'bras bu med pa ma yin pa dang yid du 'ong ba dang mchog tu gyur pa dang myur ba dang mtha' bzang ba'i phyir ro// abandhyeṣṭaprakṛṣṭāśusvantaphalatvāt abhi.bhā.58kha/1099; aśokaḥ — bdag gis yid du 'ong ba'i yo byad dag cig byas te/ gzhon nu 'di bu mo thams cad la sbyin pa byed du gzhug go// yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet la.vi.73ka/99; nyuṃkhaḥ śrī.ko.172ka; laghu śrī.ko.174kha;
  1. prītiḥ — legs pa skyes bu'i yid 'ong ste/ /de rdzas las dang yon tan gyi/ /skul ba'i mtshan nyid kyis bsgrub bya/ /de phyir de dag la chos nyid// śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ codanālakṣaṇaiḥ sādhyā tasmādeṣveva dharmatā ta.pa.131ka/712
  2. = yid 'ong nyid manāpatvam — rang gi ngo bos yid du 'ong ba'i phyir ni bde ba nyid yin la sukhatvaṃ ca svabhāvataḥ manāpatvād abhi.bhā.5ka/882; saumyam — yid 'ong mkhas pa'i pad ma'i tshogs kyi 'od dang ldan pa'i mdun sa 'dir/ /de yi tshig ni phul du byung ba'i yid ches 'ga' zhig bdag gis bstan// asyāṃ vidvatkamalabharasaumyaprabhāyāṃ sabhāyāṃ tasyotkarṣaṃ katipayapadaṃ pratyayaṃ darśayāmaḥ a.ka.300ka/39.30; kāntatvam— yid du 'ong phyir rgyu yin na/ /yid 'ong 'di gang yin par 'dod// kāntatvena sa hetuścet kāntatvaṃ kimidaṃ matam pra.a.118kha/127; iṣṭatvam— gang zhig yid 'ong mi 'dzin pa/ /de ni dngos po bzang po yin// bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate bo.a.30kha/8.177; lālityam — de nas tsu ta'i 'khri shing bzhin/ /yid 'ong rab tu mdzes pa'i mig/ /g.yo ba'i bung bas g.yo ldan ma/ /yid 'ong mdzes ma mthong bar gyur// athādṛśyanta lalitā lālityāñcitalocanāḥ bhramadbhṛṅgataraṅgiṇyaḥ kāntāścūtalatā iva a.ka.229ka/25.52;
  • nā.
  1. manojñaḥ i. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangyid du 'ong ba dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…manoja (?jñaḥ)…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 ii. gandharvaḥ — dri za'i ris kyi lha'i bu bzhi 'di lta ste/ dri za yid du 'ong ba dang'khor dri za bye ba brgya stong mang po dag dang yang thabs cig go// caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ tadyathā—manojñena ca gandharveṇa sa.pu.3ka/2
  2. valguḥ, nāgarājaḥ — de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185.

{{#arraymap:yid 'ong

|; |@@@ | | }}