yid bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid bzang
* saṃ. sumanāḥ
  1. = lha devaḥ — 'chi med rgas med skabs gsum lha/ /rnam par sad dang bcud ldan dang/ … yid bzang amarā nirjarā devāstridaśā vibudhāḥ surāḥ …sumanasaḥ a.ko.127kha/1.1.7; suṣṭhu manyante sumanasaḥ mana jñāne a.vi.1.1.7
  2. = sna ma jātiḥ — yid dga' ( yid bzang pā.bhe.) sna ma dzA ti 'o// sumanā mālatī jātiḥ a.ko.159ka/2.4.72; suṣṭhu manyate janairiti sumanāḥ sānto'yam mana avabodhane a.vi.2.4.72;
  • nā. sumanaḥ
  1. buddhaḥ — lag bzang dangyid bzang dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ …sumanaḥ…śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. bodhivṛkṣadevatā — byang chub kyi shing gi lha mo bzhi yod do/ /'di lta ste/ 'od ma dang snyan ldan dang yid bzangs dang mdangs ldan ma ste catvāraśca bodhivṛkṣadevatāḥ tadyathā—veṇuśca valguśca sumanaśca ojāpatiśca la.vi.137kha/202.

{{#arraymap:yid bzang

|; |@@@ | | }}