yid dga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid dga' ba
* vi. sumanāḥ — byang chub sems dpa' bdag nyid kyang tshul khrims dang ldan pa dangchos dang mthun pa mthong na yid dga' bar 'gyur ba dang bodhisattvaḥ svayaṃ ca śīlavān bhavati…sahadhārmikaṃ ca dṛṣṭvā sumanā bhavati bo.bhū.99kha/127; sumanaskaḥ — gang zag bzod pa can mthong na yang yid dga' zhing kun tu dga' bar 'gyur ba yin no// kṣamiṇaṃ ca pudgalaṃ dṛṣṭvā sumanasko bhavatyānandījātaḥ bo.bhū.105kha/135; tuṣṭamanaḥ — gnod sbyin bdag po yid dga' nas yakṣarāṭ tuṣṭamanasaḥ ma.mū.190ka/125; manoramaḥ — gang na shing rta sna tshogs zhes/ /lha yi skyed tshal yid dga' ba// yatra caitrarathaṃ nāma devodyānaṃ manoramam a.ka.43kha/4.82; ji ltar pad ma 'dam skyes de/ /mdun du gyur na yid dga' dang// tat padmaṃ mṛdi sambhūtaṃ purā bhūtvā manoramam ra.vi.110ka/68;
  • saṃ. sumanāḥ
  1. = me tog puṣpam — mo 'o yid dga' me tog skyes/ /ku su ma rnams mtshungs pa 'o// striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ samam a.ko.155ka/2.4.17; suṣṭhu manyate janairiti sumanāḥ sāntaḥ striyām manu avabodhane a.vi.2.4.17
  2. = sna ma jātiḥ — yid dga' sna ma dzA ti 'o// sumanā mālatī jātiḥ a.ko.159ka/2.4.72; suṣṭhu manyate janairiti sumanāḥ sānto'yam mana avabodhane a.vi.2.4.72;

{{#arraymap:yid dga' ba

|; |@@@ | | }}