yod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod
* kri.
  1. asti — bu mo pad ldan gcig pu bdag la yod// ekaiva kanyā nalinī mamāsti a.ka.118kha/65.12; nags tshang tshing la sogs pa'i phyogs 'di na du ba yod do// asti cātra pradeśe vanagahanādau dhūmaḥ pra.a.222ka/580; 'di la bya dka' ci zhig yod// kimeṣāmasti duṣkaram kā.ā.334ka/2.358; rdzas su yod pa kho na yang ma yin la naiva hi dravyato'sti abhi.bhā.82kha/1192; samasti — 'das dang ma 'ongs pa dag la/ /de nyid khyed la ma nyams yod/ /de phyir da lta ba nyid ni/ /de dag las ni cis mi 'byung// atītānāgatānāṃ ca tadakhaṇḍaṃ samasti vaḥ tatkiṃ na vartamānatvamamīṣāmanuṣajyate ta.sa.67ka/628; 'o na khyed la lus blo'i rgyu ma yin no zhes bya ba 'di la gnod par byed pa'i tshad ma ci zhig yod ce na/ ma yin te/ tshad ma yod pa nyid de tava tarhi buddherna dehaḥ kāraṇamityatra kiṃ bādhakaṃ pramāṇamiti cet? na; samastyeva pramāṇam ta.pa.94ka/641; bhavati — sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod de āyurjātigotrapramāṇakṛtastu bhedo bhavati abhi.bhā.57kha/1096; blo gros chen po 'jig rten na bstan pa la skur bar smra ba dag yod de mahāmate bhavanti loke śāsanāpavādavaktāraḥ la.a.154ka/101; blo gros chen po tshig gi rnam par rtog pa'i mtshan nyid rnam pa bzhi yod de caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati la.a.89ka/36; sambhavati — dngos po ma grub blo rnams ni/ /so sor sdud pa yod pa'i phyir/ /ldog par gyur pa yod pa nyid// bhāvasāmānyabuddhīnāṃ pratisaṃhārasambhave nivṛttiḥ sambhavatyeva ta.sa.48kha/482; vidyate — gang la rgyu yod pa de ni rgyu dang ldan pa ste/ 'bras bu zhes bya ba'i don to// heturvidyate yasya taddhetumat, kāryamityarthaḥ ta.pa.283ka/1031; saṃvidyate— dge ba'i rtsa ba dechos nyid gang gis yod pa de ltar rjes su yi rang ba dang yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam a.sā.137ka/78; āste — ci me de yod dam 'on te shi kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517; tiṣṭhati — cis rmongs bdag kyang ma shes te/ /bdag gi khong na ci zhig yod// na jāne kena muhyāmi ko'trāntarmama tiṣṭhati bo.a.9ka/4.27; prajñāyate — bslab pa'i gzhi phra ba dang shin tu phra ba gang dag la lhung ba byung ba dang bslang bar bya ba yod pa kṣudrānukṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate śrā.bhū.17ka/41
  2. bhaviṣyati — de ltar de ste byang chub sems dpa'i rdzu 'phrul mngon par 'du bya ba'i spyod yul yang de ltar tshad med na/ de bzhin gshegs pa rnams kyi rdzu 'phrul gyi rnam pa ci 'dra ba zhig yod snyam pa dang yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṃskāragocaraḥ, tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti da.bhū.271ka/62
  3. syāt — gal te de ltar bya na de'i phyir gzhon nu'i tshul dang 'thun pa'i bu mo gang zhig yod khyed kyis ltos shig yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt la.vi.71kha /96; bhavet — gnas sgo gcig pa zhig yod de/ rtswas g.yogs pa ekadvāraṃ ca tanniveśanaṃ bhavet tṛṇasañchannaṃ ca bhavet sa.pu.29ka/51; rtags dang lung la ma ltos pa'i/ /yid ni rnal 'byor pa la yod// liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet ta.sa.126kha/1090; astu — de la bogs ni yod astu vā'tiśayastasmin ta.sa.94kha/838
  4. āsīt — de'on te sngon yang yod de saḥ…āhosvit prāgapi āsīt he.bi.244kha/60; byed po re zhig ma mthong na/ /gang tshe yod ces 'dod pa yin// kartā tāvadadṛṣṭaḥ sa kadā'pyāsīditīṣyate ta.sa.76ka/715;

{{#arraymap:yod

|; |@@@ | | }}