yod pa nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod pa nyid
# astitā — phung po'i rgyud ni gang la dge/ /mi dge'i 'bras bu yod pa nyid// yatra hi skandhasantāne śubhāśubhaphalāstitā abhi.bhā.89kha/1211; kun mkhyen gyis bstan nyid kyis ngag/ /bden yin de yis de yod nyid// sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā ta.sa.116ka/1006; astitvam — rigs yod pa nyid gotrasyāstitvam sū.vyā.137ka/11; vidyamānatā — me tog ma li ka la sogs pa'i sgra ni dri la sogs pa yod pa nyid kyis kyang brjod bya nyid du rnam par 'jog pa ni ma yin no// na hi mālatīśabdasya gandhādayo vidyamānatayā vācyā vyavasthāpyante ta.pa.329ka/373; vidyamānatvam — yod pa nyid dang bral ba yi/ /gang zhig khyim na med pa tsam/ /shi ba la yang de mthong phyir/ /phyi rol gnas par sgrub byed min// gehābhāvastu yaḥ śuddho vidyamānatvavarjitaḥ sa mṛteṣvapi dṛṣṭatvādbahirvṛtterna sādhakaḥ ta.sa.58kha/562; bhāvikatā — de la ji snyed yod pa nyid gang zhe na tatra yāvadbhāvikatā katamā śrā.bhū.76ka/196; sattā — de'i tshe yod pa nyid bya ba yin no zhes 'grub ste tadā siddhamsattaiva vyāpṛtiriti ta.pa.253kha/223; yod nyid dang 'brel rtag pa'i phyir/ /mtha' yis khyad par 'gyur ba min// sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam pra.vā.122kha/2.113; sattvam — chos can la dang por yod pa nyid rab tu bsgrubs nas/ phyis kyang khyab pa rab tu bsgrubs pa nyid dharmiṇi prāk sattvaṃ prasādhya paścādapi vyāptiḥ prasādhyata eva vā.nyā.327ka/8; me sogs yod nyid la bzhin no// vahnyādisattvavat ta.sa.120ka/1040
  1. astyeva — tshu rol mdzes pa la yang lan yod pa nyid de cārvākasyāpi tarhi parihāro'styeva pra.a.65kha/74; nges ma byas kyang de yod nyid// aniścite'pi sā'styeva ta.sa.112ka/970; vidyata eva— rnam par shes pa la sogs pa 'dus byas kyi chos 'dus byas kyi rang bzhin can rnams ni yod pa nyid de vidyanta eva saṃskṛtasvabhāvato vijñānādayaḥ saṃskṛtā dharmāḥ pra.pa.60kha/75; sata eva — gal te khyad par de la rnam pa thams cad du yod pa ma yin pa ma yin te/ rnam pa 'ga' zhig yod pa nyid yin pa'i phyir ro zhe na nātiśayastatra sarvathā nāsti, kathañcit sata eva bhāvāditi cet vā.nyā.333kha/54.

{{#arraymap:yod pa nyid

|; |@@@ | | }}