yol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yol ba
* kri. (avi., aka.)
  1. atināmayati— byang chub sems dpa' 'du 'dzi'i gtam la kun tu chags pa'i sems kyis dus yol bar byed na/ nyes pa dang bcas shing bodhisattvaḥ saṃraktacittaḥ saṅgaṇikayā kālamatināmayati, sāpattiko bhavati bo.bhū.92kha/118
  2. atikramet — gdul bar bya ba'i sras rnams la/ /sangs rgyas dus las yol ba med// na tu vaineyavatsānāṃ buddho velāmatikramet a.śa.10kha/9;
  • saṃ.
  1. yavanikā — de nas re zhig cigsprin gyi mun pa yol ba ltar sgrib pa na atha kadācitsaṃhṛtameghāndhakārayavanikāsu jā.mā.117kha/137; javanikā mi.ko.141kha; pratisīrā — yol ba dang ni sgrib g.yogs so// pratisīrā javanikā syāttiraskariṇī ca sā a.ko.179ka/2.6.120; pratisīyate pratibadhyate pratisīrā ṣiñ bandhane a.vi.2.6.120; vastram — rtsig pa dang sab mo dang yol ba dang thibs po dang mun pa dag gis ni de nyid 'grub bo// kuḍyavāṭavastragahanāndhakārairetatvaṃ (raistattvaṃ bho.pā.) sampattiḥ vi.sū.52kha/67; dūṣyam — yol bas chod pa'i bud med kyi tirodūṣyagatasya vā mātṛgrāmasya śi.sa.48kha/46; kāṇḍapaṭaḥ — de nas khar chu khyor ba gsum blud de dag par byas nas dkyil 'khor la yol ba bkod cing tato mukhe culukatrayamudakasya prakṣipya śuddhiṃ kṛtvā maṇḍale kāṇḍapaṭaṃ dattvā vi.pra.145kha/3.87
  2. = 'da' ba atikramaḥ — rgyal po'i don grub pa dus las yol bas rājakāryakālātikramāḥ jā.mā.73kha/85; vyatikramaḥ — nam zhig de ni las kyis brel/ /dus ni yol bar gyur pa'i tshe/ /de dag rnams kyi mdun du ni/ /khyi yis dus kyi brda dag byas// karmavyākṣepatastasya jāte kālavyatikrame kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhāt puraḥ a.ka.279kha/35.62; atikrāntiḥ — de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so// dvistāvatā glānaklāntiśayanā– sanasambhedakālātikrāntisambādhasampattisambhāvane vi.sū.64ka/81; atikramaṇam — dus las mi yol ba'i chos ston pa kālānatikramaṇadharmadeśakaḥ la.vi.212ka/313;

{{#arraymap:yol ba

|; |@@@ | | }}