yon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yon
* saṃ.
  1. dakṣiṇā— rgyal po slob gnyer gang gi mthar/ /bdag gi bla ma bla ma'i yon/ /g.yog 'khor don du skye bo ni/ /thun mong ba las rnyed dka' bzhed// rājannadhyayanasyānte gururme gurudakṣiṇām īhate paricaryārthī sāmānyajanadurlabhām a.ka.26kha/3.85; tshul khrims ldan pa gang dag la/ /yon grub 'gyur ba rnams la sbyin// dadyātsampannaśīlebhyo yatra ridhyanti dakṣiṇāḥ vi.va.186ka /1.61
  2. dākṣiṇyam — sra zhing shin tu 'khyog pa dang/ /stong zhing mu cor sgrog pa yi/ /dung nyid la bzhin mi bsrun la/ /dpal 'byor yon du sten par byed// kaṭhineṣvativakreṣu śūnyeṣu mukhareṣu ca śaṅkheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā a.ka.79kha/8.4; yon dang chags pa'i bar du ni/ /skad cig 'phyang mo yug pa bzhin// kṣaṇaṃ dolāyamāneva madhye dākṣiṇyalobhayoḥ a.ka.8kha/50.82
  3. = yon tan guṇaḥ — skyon yon mi rtogs pa'i phyugs dang byis pa la sogs pa la yang yod pa'i phyir dang bālapaśvādīnāṃ cāparikalitaguṇadoṣāṇāṃ bhāvāt pra.a.145kha/155
  4. = mchod yon arghaḥ — yid la bsams pa'i dge byas pas/ /gang dang gang du 'gro 'gyur ba/ /de dang der ni bsod nams des/ /'bras bu'i yon gyis mngon mchod 'gyur// manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati tatra tatraiva tatpuṇyaiḥ phalārgheṇā– bhipūjyate bo.a.22kha/7.42
  5. ( gla ityasya āda.) nirveśaḥ, vetanam — las gla sgrub gla rngan pa dang/ /bya dga' gla dang dge dang ni/ /khur gla gla dang rin dang ni/ /yon dang rnyed pa zhes pa 'o// karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi a.ko.205ka/2.10.38; nirviśyate bhujyata iti nirveśaḥ viśa praveśane a.vi.2.10.38;

{{#arraymap:yon

|; |@@@ | | }}