yon tan ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yon tan ldan pa
* vi. guṇī — yon tan ldan pa des pa de dag dgon par dga' zhing dbang po dul// te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ rā.pa.233ka/126; dbang phyug nyid ni yon tan ldan rnams 'og lhung ngal dub nyon mongs ldan pa ster// aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradam a.ka.320kha/40.158; guṇavān, o vatī — zhing ni rnam pa lnga ste/ slong ba dang sdug bsngal ba dang rten med pa dang nyes par spyad pa spyod pa dang yon tan dang ldan pa'o// kṣetraṃ pañcavidham arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca sū.a.206kha/109; kha na ma tho med mtshungs lta/ /skyon med yon tan ldan pa dang// niravadyaḥ samaprekṣī nirdoṣo guṇavānasau ra.vi.115ka/78; yon tan ldan rgyu dang 'brel phyir/ /ci phyir tshad mar 'dod ma yin// guṇavatkāraṇāsaṅgāt prāmāṇyaṃ na kimiṣyate pra.a.20kha/23; guṇayuktaḥ — don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste yathārthadarśanādiguṇayuktapuruṣa āptaḥ pra.vṛ.323ka/73; brtse ba la sogs pa'i yon tan dang ldan pa kṛpādiguṇayuktaḥ ta.pa.165kha/786; guṇasampannaḥ — dad pa'i yon tan dang ldan pa rnams la ni dad pa'i yon tan gyi 'brel ba'i gtam gyis yang dag par dga' bar byed do// śraddhāguṇasampannān śraddhāguṇasaṃkathayā sampraharṣayati bo.bhū.81ka/104; guṇānvitaḥ — yon tan med pas ci zhig bya/ /bdag kun yon tan ldan pa nyid// kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ bo.a.29ka/8.143; guṇaiḥ samanvitaḥ — thogs pa med mnga' mi myur mnyam pas na/ /gsung ni snyan pa'i yon tan rnams dang ldan// avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam vacanam vi.va.126ka/1.15; guṇāḍhyaḥ — slar yang yon tan ldan pas rang gi phun tshogs thob// svāmeva sampadamupaiti punarguṇāḍhyaḥ a.ka.342kha/45.1; guṇasamanvāgataḥ — sbyangs pa'i yon tan dang ldan pa dhutaguṇasamanvāgataḥ śrā.bhū.62kha/155; guṇasamuditaḥ — bza' ba dang bca' ba bsung dang ro dang 'jam pa la sogs pa'i yon tan dang ldan pa rnam pa sna tshogs bshams pa dang samupasthite varṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau jā.mā.18kha/20;
  • saṃ.
  1. guṇayogaḥ — ji skad bshad pa'i nyes pa med pa dang yon tan dang ldan pa 'thob bo// yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnoti sū.a.221kha/129; sū.vyā.187kha/84; guṇena saṃyogaḥ — 'on te yon tan dang ldan pa med pa'i phyir sgra ni rlung gis bda' bar mi nus pa nyid dozhe na atha śabdaḥ prerayitumaśakya eva mātariśvanā guṇena saṃyogābhāvāt pra.a.162kha/512
  2. guṇayuktatvam — snyan cing 'jebs pa ni mu stegs can blo gros ngan pa thams cad kyi lta ba 'joms pa'i stobs kyi yon tan dang ldan pa'i phyir ro// valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū.vyā.182kha/78; guṇavattvam — des na yon tan ldan pa'i phyir/ /des bstsal smra po la skyon med// guṇavattvādato vakturna doṣāstannirākṛtāḥ ta.sa.105kha/925.

{{#arraymap:yon tan ldan pa

|; |@@@ | | }}