yon tan med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yon tan med pa
* vi. nirguṇaḥ — 'di ni 'jig rten la che dang/ /bdag dman yon tan med par grag// ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ bo.a.29ka/8.142; bcom ldan 'das mu stegs byed rnams kyangyon tan med pa dang khyab pa mi 'jig pa'o zhes bdag tu smra ba ston par bgyid do// tīrthakarā api bhagavan…nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti la.a.86ka/33; viguṇaḥ — yon tan med la yon tan brjod/ /smad cing rtsub pa'i tshig tu 'gyur// viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā jā.mā.79ka/91; guṇairvihīnaḥ — yon tan med cing grags pa med gyur pa// guṇairvihīnasya vipannakīrteḥ jā.mā.162kha/187;

{{#arraymap:yon tan med pa

|; |@@@ | | }}