yongs su btsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su btsal ba
* kri. paricarati— langs nas ngu zhing grong khyer der lan stong du yongs su btsal to// sa utthāya dharaṇītalāt sahasraśaśca tannagaraṃ paricarati rudamānaḥ rā.pa.253kha/155;
  1. paryeṣṭiḥ — mtshan ma tsam dang yongs btsal dang/ /so sor rtog pa'i sgo dang ldan// nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā śrā.bhū.149ka/405; chos thams cad yongs su btsal ba'i grogs su gyur pa dang sarvadharmaparyeṣṭisahāyabhūtasya śi.sa.152kha/147; paryeṣaṇam — dge ba'i rtsa ba yongs su btsal bar brtson pa la mi ngoms par bya atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ śi.sa.105kha/104; paryeṣaṇā — gang gi tshe sems par byed/ rtog par byed/ 'jal bar byed/ nye bar rtog par byed pa de'i tshe na ni yongs su btsal ba'i rjes su zhugs pa yin no// yadā punaścintayati tīrayati tulayatyupaparīkṣate, tadā paryeṣaṇānucaritā bhavati śrā.bhū.142ka/368; parimārgaṇam — rigs kyi bu 'di lta ste/ byang chub sems dpa'i spyod pa yongs su btsal ba dang'di ni dka'o// shin tu dka'o// duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇam ga.vyū.325ka/48
  2. parimārgaṇatā — gong nas gong du khyad par du 'gyur ba'i chos yongs su btsal ba dang uttarottaravaiśeṣikadharmaparimārgaṇatayā ca da.bhū.207ka/24.

{{#arraymap:yongs su btsal ba

|; |@@@ | | }}