yongs su bzung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su bzung ba
* kṛ.
  1. parigṛhītaḥ — sems brtan zhingdge ba'i bshes gnyen bzhis yongs su bzung ba yin te sthiracittaśca bhavati…catuḥkalyāṇamitraparigṛhītaḥ bo.bhū.135kha/174; gzhan gyis yongs su bzung ba la mngon par zhen pa ni rnam par zhi bar mdzad do// paraparigṛhītābhilāṣād vyupaśamayati ga.vyū.23ka/120; suparigṛhītaḥ — sngon gyi dge ba'i rtsa bas yongs su bzung ba dang lam gyi rgyan 'gro na lam mig mangs ris su gnas pa dang pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato'ṣṭāpado mārgaḥ santiṣṭhate ga.vyū.315ka/37; udgṛhītaḥ — de las chos bstan pa kho mos yongs su bzung ngo// dharmadeśanā ca me tasyāntikādudgṛhītā ga.vyū.368kha/81; sandhāritaḥ — de bzhin gshegs pa de dag thams cad kyi bstan pa yang kho mos yongs su bzung ngo// sarveṣāṃ ca me teṣāṃ tathāgatānāṃ śāsanaṃ sandhāritam ga.vyū.156kha/239; kroḍīkṛtaḥ — rdzas kyang yan lag gcig gis yongs su bzung ba yin no zhes bya ba ni khyab par byed pa 'gal ba dmigs pa'o// ekāvayavakroḍīkṛtaṃ ca dravyamiti vyāpakaviruddhopalabdhiḥ ta.pa.267kha/251
  2. sandhāritavān — des bcom ldan 'das de'i chos kyi 'khor lo yang dag par blangs so/ /yongs su bzung ngo// sa tasya bhagavato dharmacakraṃ pratīcchitavān sandhāritavān ga.vyū.246ka/328;
  • saṃ. parigrahaḥ
  1. pratigrahaḥ — blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no// saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; mun pas rnam par bcom pa rnams kyis/ /zhing dang khang pa yongs su bzung// tamobhiśca viluptānāṃ kṣetrāgāraparigrahāḥ a.ka.233ka/26.9; dge ba yongs su bzung ba dang'dzin du 'jug 'dul bar byed kuśalaparigrahe…samādāpayati vinayati bo.bhū.13kha/16; ngas ni khams gsum 'di dag yongs bzung ste/ /'di na gang rnams sreg pa nga yi bu// traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ sa.pu.36ka/62; samanvāharaṇam — de bzhin gshegs pa thams cad kyi bstan pa yongs su bzung ba la brtson pa dang sarvatathāgataśāsanasamanvāharaṇaprayuktasya śi.sa.152kha/147
  2. parijanaḥ — gnyen dang yongs su bzung ba rnam spangs te vihāya bandhūṃśca parigrahāṃśca jā.mā.4ka/3.

{{#arraymap:yongs su bzung ba

|; |@@@ | | }}