yongs su gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su gyur pa
* bhū.kā.kṛ. pariṇataḥ, o tā — kye ma thub pa sol ba rnams/ /zhi bar gyur kyang nags su ni/ /yongs su gyur pa'i me dag gis/ /mi zlog sreg par byed pa nyid// aho tejaḥ pariṇataṃ śāntānāmapi kānane aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam a.ka.40ka/4.37; srid gsum yongs gyur thams cad ni/ /gzung dang 'dzin pa rnam par spangs// tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ he.ta.2kha/4; me'i sa bon yongs su gyur pa'i 'bar ba agnibījapariṇatā jvālā vi.pra.77kha/4.157; rang gi mtshan ma hUM yig yongs su gyur pa'i rdo rje rtse lnga pa spros byas nas sphārayitvā svacihnaṃ pañcaśūkavajraṃ hū˜kārapariṇatam vi.pra.48kha/4.51; sngags kyi sa bon yongs su gyur pa mantrabījapariṇataḥ vi.pra.128kha/3.57; vipariṇataḥ — zad pa dang 'gags pa dang yongs su gyur pa'i las gang yin pa de ni yod de asti tatkarma yatkṣīṇaṃ niruddhaṃ vipariṇatam ta.pa.89ka/631; parigataḥ — legs bshad rnams don du mi gnyer kho nar ma zad phrag dog gis sdang bar yang/ /yongs gyur nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ pra.vṛ.261kha/1; parāvṛttaḥ — 'dod par tshe yongs gyur pa'i 'phags/ /khams gzhan du ni 'gro ba med// na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ abhi.bhā.24ka/958; parivṛttaḥ — ci'i phyir 'phags pa tshe gzhan du yongs su gyur pa gzugs dang gzugs med par 'jug pa dang dbang po 'pho ba dang yongs su nyams pa dag tu mi 'dod ce na kiṃ punaḥ kāraṇaṃ parivṛttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṣyante abhi.bhā.24kha/959; rim gyis shing rnams thams cad kyi/ /grib ma yongs su gyur pa'i tshe/ /de yi sku las 'dzam bu yi/ /grib ma chung ngu g.yos ma gyur// chāyāsu parivṛttāsu śanakaiḥ sarvaśākhinām tasya jambūtarucchāyā na cacāla tanustanoḥ a.ka.216kha/24.101; vivṛttaḥ — rang bzhin gcig po de nyid las/ /gzhan gzhan ngo bor 'byung yin na/ /don gyi ngo bor yongs gyur par/ /de la ji ltar brjod par bya/ anyānyarūpasambhūtau tasmādekasvarūpataḥ vivṛttamartharūpeṇa kathaṃ nāma taducyate ta.sa.7ka/91;
  • saṃ.
  1. pariṇāmaḥ — rgya mtsho yongs su gyur pa ni/ /dba' rlabs sna tshogs de dag ste// udadheḥ pariṇāmo'sau taraṅgāṇāṃ vicitratā la.a.73ka/21; 'di ni las kyi yongs gyur ces/ /bya ba de ni ga las grub// karmaṇāṃ pariṇāmo'yamiti siddhamidaṃ kutaḥ pra.a.34kha/40; de bzhin sems la rnam shes dag/ /yongs su gyur pa mi rnyed do// vijñānānāṃ tathā citte pariṇāmo na labhyate la.a.173ka/133; zla ba mnan pa hUM yig gi gzugs kyis yongs su gyur pa'i phyir ro// candrārūḍhahū˜kārarūpeṇa pariṇāmāt kha.ṭī.161kha/243; vipariṇāmaḥ — 'o na bum pa la sogs pa bskal ba ma yin pa nye bar dmigs pa'i rgyu gzhan yin par yod pa yin te/ rgyun yongs su gyur pa la ltos pa'i phyir mi dmigs so zhe na nanvaviprakṛṣṭo'pi ghaṭādirupalambhakāraṇāntarasamavadhāne'pi ca santānavipariṇāmāpekṣatvānnopalabhyate vā.ṭī.66ka/20; pariṇatiḥ — bag chags bsam gyis mi khyab pa yongs su gyur pa shi 'pho dang bral ba/ 'phags pa so so rang gis rig pa'i bde ba la gnas pa lhag par rtogs par 'gyur ro// vāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ…adhigacchanti la.a.78ka/26; yongs su gyur pa'i bye brag de nyid ci ste med ces brgal brtag mtshungs so// sa eva pariṇativiśeṣaḥ kasmānneti samānaḥ paryanuyogaḥ pra.a.48kha/55
  2. parivṛttiḥ — 'dis ni mi mthun pa'i phyogs kyi sa bon dang bral ba dang gnyen po phun sum tshogs pa dang ldan pas gnas yongs su gyur pa dangbstan te anena vipakṣabījaviyogataḥ pratipakṣasampattiyogataścāśrayaparivṛttiḥ paridīpitā sū.vyā.154ka/39; de bzhin gshegs pa rnams kyi yongs su gyur pa de nikun nas nyon mongs pa las ldog pas zlog pa'o// sā hi tathāgatānāṃ parivṛttiḥ…saṃkleśānnivṛttito nivṛttiḥ sū.vyā.154kha/39; dge slong dang dge slong ma dag pho mo'i mtshan gyur pas na ltung ba thun mong ma yin pa ni rten yongs su gyur pa āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā cedāpattiḥ sū.vyā.165ka/56; parāvṛttiḥ — gnas yongs su gyur pa la tshigs su bcad pa drug pa ste āśrayaparāvṛttau ṣaṭ ślokāḥ sū.vyā.154ka/39; de ni sangs rgyas rnams kyi gnas ngan len gyi rten yongs su gyur pa'o// sā buddhānāṃ dauṣṭhulyāśrayaparāvṛttiḥ kha.ṭī.153kha/231
  3. vinivartanam — de bzhin srid la gzhan goms pa'i/ /rgyu nyid yongs su gyur pa'i phyir/ /spyi tsam nyid kyis bsgrub bya ni/ /gtan tshigs kyang ni 'gal ba min// tathaivānyabhavābhyāsahetutvavinivartanāt sāmānyenaiṣu sādhyatvaṃ na ca hetorviruddhatā ta.sa.71kha/669.

{{#arraymap:yongs su gyur pa

|; |@@@ | | }}