yongs su rdzogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su rdzogs pa
* kri. paripūrayati — bcom ldan 'das gang gi dus na yid dam brtan pa de yongs su rdzogs pa lags katamena kālena bhagavato'sya dṛḍhapratijñāṃ paripūrayati kā.vyū.210ka/268; paripūryate — yang na brnag pa rgya che ba'i/ /slong ba su yis yongs rdzogs te// atha vā pṛthusaṅkalpaḥ kenārthī paripūryate a.ka.57ka/6.44;
  1. pariniṣpattiḥ — bsgom pa yongs su rdzogs pa na/ /de gsal mi rtog blo 'bras can// bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam pra.vā.129ka/2.285; bsgoms pa yongs su rdzogs pa na/ /de dang de dag gsal snang 'gyur// te te bhānti parisphuṭam bhāvanāpariniṣpattau ta.sa.125kha/1084; parisamāptiḥ — de dag la mthar thug pa ste/ yongs su rdzogs pa gang la yod pa zhes tshig rnam par sbyar ro// teṣu niṣṭhā parisamāptiryasyā iti vigrahaḥ ta.pa.278ka/269; 'o'i sgra ni yongs su rdzogs pa'i tshig ste itiśabdaḥ parisamāptivacanaḥ nyā.ṭī.44ka/70; rkang pa bzhi pa nas brtsams te ji srid le'u yongs su rdzogs pa caturthapadamārabhya yāvatpaṭalaparisamāptiḥ vi.pra.29kha/4.1; paryāptiḥ — bsod nams dag gis bu khyod ni/ /legs byas dpal 'byor yongs rdzogs thob// vatsa puṇyairavāpto'si paryāptiṃ sukṛtaśriyām a.ka.326ka/41.21; paripūriḥ — pha rol tu phyin pa yongs su rdzogs pa lung bstan pa 'thob par dga' ba yid la byed pa pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ sū.vyā.179ka/73; byang chub sems dpa'i sbyor ba las byung ba'i spyod pa yongs su rdzogs pas bsdus pa'i phyir ring du song ba zhes bya ste bodhisattvaprāyogikacaryāparipūrisaṃgṛhītatvāt dūraṅgametyucyate bo.bhū.181kha/239; niṣpattiḥ — 'dir dang por mngal du skye ba'i mtshams kyi bar du dpal ldan sku yi rdo rjer 'gyur te/ lus kyi cha shas yongs su rdzogs pa'o zhes pa'i don to// atra prathamaṃ garbhe śrīkāyavajraṃ bhavati prasūtyavadhiṃ yāvat, kāyāvayavaniṣpattirityarthaḥ vi.pra.227ka/2.17; paripūraṇam — de mthong ba dang yid la re ba yongs su rdzogs par smon pa skye ba gang yin pa āśāstiśca yā taddarśane manorathaparipūraṇe ca sū.vyā.204kha/107; sampūraṇam— brgyal bas 'khrugs kyang slong ba'i re ba dag/ /yongs su rdzogs pas de ni rab dgar gyur// mūrcchākulo'pi prayayau saharṣaṃ sampūraṇenārthimanorathasya a.ka.33kha/3.164; pūraṇam — de nas rab gsal 'byor pa yis/ /phyogs kun yongs rdzogs gyen du phyogs// atha prakāśavibhavaiḥ sarvāśāpūraṇonmukhaḥ a.ka.65kha/6.146
  2. paripūrṇatvam — de la tshogs kyi lam ni tshul khrims la sogs pa ste/ de yongs su rdzogs pas dro bar gyur pa la sogs pa'i go rims kyis bden pa mthong bar bya ba dang de la sgrib pa spang bar bya ba'i phyir sems kyi rgyud 'os su gyur pa 'thob bo// tatra sambhāramārgaḥ śīlādiko yasya paripūrṇatvāduṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca santānasya yogyatāṃ pratilabhate abhi.sa.bhā.55ka/76; gnyis kyis mi slob yongs su rdzogs// aśaikṣaparipūrṇatvaṃ dvābhyām abhi.bhā.37kha/1012; paripūrṇatā — a b+ho ga ni yongs su rdzogs// ābhogaḥ paripūrṇatā a.ko.180ka/2.6.137; parisamāptatvam — tshe zad ces bya ba ni 'chi ba ste/ tshe'i 'phen pa ji tsam yongs su rdzogs pa'i phyir dus su 'chi ba'i dbang du byas pa'o// āyuḥkṣayānmaraṇaṃ kā– lacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāpta– tvāt abhi.sa.bhā.36kha/51.

{{#arraymap:yongs su rdzogs pa

|; |@@@ | | }}