yongs su shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su shes pa
* saṃ. parijñā — de la yongs su shes pa'i mdo las ni/ yongs su shes par bya ba'i chos rnams ni kun nas nyon mongs pa'o// yongs su shes pa ni rnam par byang ba'o zhes bshad do// tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.vyā.239kha/152; yongs su shes pa ni lam mo// yongs su shes pa'i 'bras bu ni rnam par grol ba'o// de rab tu rig pa ni rnam par grol ba'i ye shes mthong ba'o// parijñā mārgaḥ parijñāphalaṃ vimuktiḥ tatpravedanā vimuktijñānadarśanam sū.vyā.166kha/58; ma rig pa yongs su shes pa zhes bya ba de ni sdug bsngal gyi phung po nye bar zhi ba'i tshig bla dwags so// avidyāparijñeti duḥkhaskandhavyupaśamasyaitadadhivacanam su.pa.25kha/5; dngos po'i 'ching bas 'ching bar 'gyur/ /de yongs shes pas grol ba yin// badhyante bhāvabandhena mucyante tatparijñayā he.ta.2ka/2; parijñānam — don gnyis yongs su shes pas ni/ /skye ba med par ngas bshad do// arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152; yang dag pa ji lta ba bzhin du yongs su shes pa bzhi po catvāri yathābhūtaparijñānāni bo.bhū.30ka/36; de ltar srid pa yongs su shes pa ni mya ngan las 'das pa zhes brjod do// evaṃ bhavasya parijñānaṃ nirvāṇamiti kathyate vi.pra.60kha/4.106; de dmigs pa ni yongs su shes pa'o// tasyopalambhanaṃ parijñānam ta.pa.155kha/764; gnyis pa la de'i skyon yongs su shes shing pha rol rgol ba tshar bcad pa dang dvitīye taddoṣaparijñānaṃ paravādinigrahaśca sū.vyā.223ka/132; jñānam — dngos po thams cad yongs su shes pa'i phyir thams cad mkhyen par 'dod do// sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; prajñā— nga rgyal du yongs su shes pas nga rgyal med pa tshol adhimānaprajñayā niradhimānatāṃ gaveṣante su.pa.33ka/12;
  1. parijñātaḥ — zad par shes pa bden rnams la/ /yongs shes la sogs pa nges pa'o// kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ abhi.ko.22ka/7.7; sdug bsngal yongs su shes duḥkhaṃ parijñātam ma.vyu.1321 (28kha); prajñātaḥ — 'di ni kun du sbyor ba gsum poyongs su spangs shing yongs su shes pa yin no// trīṇi cāsya saṃyojanāni prahīṇāni bhavanti, prajñātāni abhi.sphu.133kha/841
  2. parijñeyaḥ — de la yang nyes pa med pa ni yon tan dag las yongs su shes la tatrāpi doṣābhāvo guṇebhyaḥ parijñeyaḥ ta.pa.227ka/925.

{{#arraymap:yongs su shes pa

|; |@@@ | | }}