yongs su skyob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su skyob pa
* kri. trāyate — bsod nams ldan pa yongs su skyob// trāyate puṇyasampannam a.ka.59kha/6.72;
  • saṃ.
  1. paritrāṇam — dge ba'i bya ba 'bras med des/ /yongs su skyob pa rig ma gyur// na viveda paritrāṇaṃ viphalasvastikakriyaḥ a.ka.29kha/3.119; de slad bdag gis skye rgu rnams/ /mtha' dag mdzod kyis bsrung bar bya/ /rgyal pos skye rgu yongs skyob pa/ /bsod nams rin chen rang bzhin gter// tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ rājñāṃ prajāparitrāṇapuṇyaṃ ratnamayo nidhiḥ a.ka.333kha/42.14
  2. paritrāṇatā — rigs kyi bu byang chub kyi sems ni'gro ba thams cad yongs su skyob pas gnas lta bu'o// bodhicittaṃ hi kulaputra…layanabhūtaṃ sarvajagatparitrāṇatayā ga.vyū.309kha/396; paritrāṇatvam— 'gro ba thams cad yongs su skyob pa'i phyir byams pa chen po'i stobs shin tu brtan pa yin mahāmaitrībalasupratiṣṭhitaśca bhavati sarvajagatparitrāṇatvāt da.bhū.246ka/46;

{{#arraymap:yongs su skyob pa

|; |@@@ | | }}