yongs su ston pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su ston pa
* kri. sandarśayati — tha mi dad pa'i chos rnams la tha dad pa'i ye shes kyi dbang yongs su ston to// asambhinneṣu ca dharmeṣu asa (? sa bho.pā.)– mbhinnajñānavaśitāṃ sandarśayati ga.vyū.206ka/287; ādarśayati — rdul shin tu phra ba de'ang mi 'phel la bya ba de dag kyang yongs su ston to// tacca paramāṇurajo na vardhayati tāṃ ca kriyāmādarśayati da.bhū.270ka/61; paridīpayati — da ni yang dag pa ma yin pa kun tu rtog pa de nyid kyi med pa'i mtshan nyid la 'jug pa'i thabs kyi mtshan nyid yongs su ston te idānīṃ tasminnevābhūtaparikalpe'sallakṣaṇānupraveśopāyalakṣaṇaṃ paridīpayati ma.bhā.3ka/19;

{{#arraymap:yongs su ston pa

|; |@@@ | | }}