yongs su tshol bar byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su tshol bar byed
kri. parimārgayati — bsam pa dag pa nas mi rtag pa la sogs pa'i rnam pa ji skad bshad pa dag gis yongs su tshol bar byed do// parimārgayati cāśayato yathoktairanityādibhirākāraiḥ abhi.sphu.239ka/1034; paryeṣate— ji ltar na rigs pa yongs su tshol bar byed ce na kathaṃ yuktiṃ paryeṣate śrā.bhū.166ka/442; de yongs su tshol bar byed pa na gzhi rnam pa drug po yongs su tshol bar byed de sa paryeṣamāṇaḥ ṣaḍ vastūni paryeṣate śrā.bhū.134kha/368; samanveṣate — de ltar dus yongs su tshol bar byed do// ityevaṃ kālaṃ samanveṣate śrā.bhū.137ka/375; parimṛgyate — des na tha snyad rtogs pas na/ /gzhan yang yongs su tshol mi byed// vyavahāraṃ pratītaṃ tanna paraṃ parimṛgyate pra.a.123ka/132.

{{#arraymap:yongs su tshol bar byed

|; |@@@ | | }}