yul 'khor srung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul 'khor srung
nā. dhṛtarāṣṭraḥ, mahārājākhyaḥ suraḥ /gandharvādhipatiḥ — de nas dal 'bab ngogs su ni/ /bsam gtan mtha' ru ston pa'i gsung/ /nyan du rgyal po chen po ni/ /bzhi zhes brjod pa sngon du 'ongs/ /yul 'khor srung dang 'phags skyes po/ /mig mi bzang dang nor bdag go// dhyānānte'tha pravacanaṃ śāsturmandākinītaṭe catvāraḥ śrotumājagmurmahārājābhidhāḥ surāḥ dhṛtarāṣṭravirūḍhākhyavirūpākṣadhanādhipāḥ a.ka.171ka/77.5; rgyal po chen po 'jig rten skyong ba bzhi ni/ 'phags skyes po dang mig mi bzang dang yul 'khor srung dang rnam thos kyi bu'o// catvāro mahārājāno lokapālāḥ — virūḍhakaḥ, virūpākṣaḥ, dhṛtarāṣṭraḥ, vaiśravaṇaśca abhi.sphu.242kha/380; yul 'khor srung dri za'i tshogs kyis bskor ba lta bu dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ a.śa.57kha/49; dra. yul 'khor bsrung/

{{#arraymap:yul 'khor srung

|; |@@@ | | }}