yul can nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul can nyid
viṣayitvam — 'di ltar yul can nyid dang go bar byed pa dang gsal bar byed pa ni rnam grangs yin no// tathā hi—viṣayitvam, gamakatvam, prakāśakatvam ityādayaḥ paryāyāḥ vā.ṭī.54kha/7; viṣayatvam — gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68; sgro 'dogs rnam par bcad pa yi/ /yul can nyid kyis tshad ma yin// na samāropavic– chedaviṣayatvena mānatā ta.sa.48ka/475; viṣayatā — gzhan du na byis pa la sogs pa'i gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid kyis yod pa ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453.

{{#arraymap:yul can nyid

|; |@@@ | | }}