yul na gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul na gnas pa
* vi. viṣayavāsī — rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka/123; viṣaye nivāsī — bdag ni rgyal po 'di'i yul na gnas pa ma yin pa nāhamasya rājño viṣaye nivāsī vi.va.136ka/1.25; rāṣṭranivāsī — chad pa dangkhong sgril dang gnod pa sna tshogs kyis yul na gnas pa'i skye bo rnams la rtag tu skrag par byed do// nityaṃ daṇḍana…nigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; deśasthaḥ — gal te gzugs can ma yin pa rnams kyang yul na gnas par 'gyur na arūpitve'pi deśastho yadi syāt jñā.si.51kha/134; thub mtshan yul na gnas pa dang/ /gsal la rdzogs pas 'phags pa yin// deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ abhi.ko.10kha/3.97; pradeśasthaḥ — yul na gnas gyur pradeśastho bhavet jñā.si.41kha/105; deśe sannihitaḥ — de'i yul na gnas pa yin no// taddeśe sannihitaṃ bhavati nyā.ṭī.84kha/231; viṣayasthaḥ — myur du bskor ba la sogs pa ni yul la gnas pa yin te āśunayanānayanādayo viṣayasthāḥ nyā.ṭī.42kha/55;

{{#arraymap:yul na gnas pa

|; |@@@ | | }}