za ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
za ba
* kri. (varta.; saka.; bza' ba bhavi., zos pa bhūta., zo vi– dhau) aśnāti — chu skyar mi smra rkang gcig gis/ /brtul zhugs bzung nas nya rnams za// aśnāti maunakṛt matsyānekapādavrato bakaḥ a.ka.80ka/8.9; bhunakti— de las skyes pa'i rnal 'byor pas/ /de yi bde ba za ba nyid// tasyāmutpadyate yogī tasyāḥ saukhyaṃ bhunakti ca he.ta.21ka/68; bhuṅkte — za bas na za ba po yin no// bhuṅkta iti bhoktā abhi.bhā.93kha/1228; gang zhig g.yul grub go bgos shing/ /khrag gis sbags pa'i dpal za ba// ye yudhi siddhisannaddhā raktāktāṃ bhuñjate śriyam a.ka.28ka/3.102; āharati — de ltar 'du shes pas rings thabs su zas za ba ityevaṃsaṃjñī aviśrabdhamāhāramāharati a.sā.294ka/166; bhakṣati — gang gis thub pa'i tshig 'das te/ /bsam pa ngan pa sha za na// yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ la.a.157kha/104; bhakṣayati — rang gi khrag dang kha chu 'dzag pa rang lce de nyid za'o// svarudhiralālāparisrutāṃ tāmeva svajihvāṃ bhakṣayati śi.sa.47ka/44; prabhakṣayati — lce'i sha za zhes bya ba'i bya ni gang dag lce dral nas mngon du za ba ste jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidārya abhito'bhitaḥ prabhakṣayanti śi.sa.45ka/42; paribhakṣayati — de dag gis ni bzhag cing bkod pa la/ /gnod sbyin rnams kyang de la phal cher za// nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti sa.pu.34ka/57; bhujyate — bzung nas kyang thog mar klad pa la za ba gṛhītvā ca pūrvaṃ tāvanmastakād bhujyate śi.sa.47kha/45; bhakṣyate — 'di dag ni byis pa rnams la za ba ste/ klu la nam mkha' lding dang mtshungs so// ābhirbālā bhakṣyante garuḍeneva pannagāḥ la.vi.103kha/150; de ci nag po chen po 'di mkha' 'gro ma rnams kyis za ba'am tatkiṃ mahākāla eva ḍākinībhirbhakṣyate pra.a.210kha/568; adyate—song ba dang 'gro ba dang 'gro bar 'gyur ba'i phyir ram/ mi rtag pa nyid kyis za ba'i phyir dus rnams so// gatagacchadgamiṣyadbhāvādadhvānaḥ, adyante'nityatayeti vā abhi.bhā.29ka/26; khādate — ngo mi tsha bar za ba ni/ /rtag tu smyon par skye bar 'gyur// khādate yadi nairlajjyādunmatto jāyate sadā la.a.157kha/105; grasati — de'i phyir ro// lo so so nas lo so sor bu lon dag gis de ni srid pa ste lus za'o// ataḥ prativarṣāt prativarṣe ṛṇena grasati sa bhu– vanaṃ śarīram vi.pra.266ka/2.78;
  • saṃ.
  1. abhyavahāraḥ — gso ba'i phyir nub mo za ba ni tshul dang mi mthun pa ma yin no// na rātrirabhyavahāre vicikitsāyāmapratirūpā vi.sū.77ka/94; bhogaḥ — za ba ni dad pas sbyin par bya ba chud gzon pa yin no// bhogaśca vinipātanaṃ śraddha(ā)deyasya vi.sū.79kha/96; upabhogaḥ — dge slong mas sbyor du bcug pa'i zas za ba bhikṣuṇīparipācita– piṇḍapātopabhogaḥ ma.vyu.8451 (117ka); paribhogaḥ — 'dug gnas su za ba'i ltung byed do// āvasathaparibhogaḥ (ge prāyaścittikam) vi.sū.35ka/44; bhuktiḥ — za ba'i so sor bshags par bya ba ste gnyis pa'o// bhuktidvitīyaṃ prātideśanīyam vi.sū.48kha/61; grāsaḥ — de dus dus ni gzhan pa bzhin/ /'gro ba za ba la chags pa/ /'jigs rung lus rgyas sbrul chen ni/ /pham phA zhes pa byung bar gyur// tasmin kāle jagadgrāsavyagraḥ kāla ivāparaḥ abhūdajagaro ghoraḥ kaṅkā(phamphā li.pā.)– khyaḥ sphāravigrahaḥ a.ka.275kha/102.9; jagdhiḥ mi.ko.41ka; bhojanam — zas de za ba na tadbhojanaṃ paribhuñjānasya a.sā.134kha/77; mtshan mo za ba'i don rātribhojanārthaḥ ta.pa.54ka/559; za ba yin dang tsho ba nyid// bhojane sati pīnatvam ta.sa.59kha/567; aśanam — klu ni za ba las zlog la/ /kun tu rtog pa brtan po byas// cakāra sthirasaṅkalpaṃ nāgāśananivṛttaye a.ka.312kha/108.192; bhakṣaṇam — dud 'gro rnams ni gcig la gcig/ /za ba'i 'jigs dang bral bar shog// anyonyabhakṣaṇabhayaṃ tirañcāmapagacchatu bo.a.38ka/10.17; shing rnams tsher ma can 'dzeg dang/ /kha ba dag kyang za ba dang// rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vāti (? vā )tiktakam ma.mū.182ka/111; sambhakṣaṇam — 'bras bu ni/ /skyur po za ba dag las āmlaphalasambhakṣaṇāt a.ka.209ka/86.14; bhuñjanam — rnam par smin pa de las bzlog/ /bde ba'i ye shes za ba nyid// vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54; adanam— bdag gis brjod la mna' byed pa/ /rang sha za zhes smra ba mo// mayokte śapathaṃ cakre svamāṃsādanavādinī a.ka.172kha/19.102; āharaṇam — sha dag za zhing khrag 'thung myos par gyur pa'i stag mo ni// āmiṣāharaṇaśoṇitapānamattāṃ vyāghrīm a.ka.18kha/51.46; dra.nags tshal nas byung bas 'tsho ba'i phyir za zhing gnas so// abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37
  2. aśitam — de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no/ /lta ba dangza ba dang 'thung ba dang so'tikrāman vā pratikrāman vā samprajānacārī bhavati, ālokite…aśite pīte bo.pa.92kha/56;
  • vi.
  1. = za ba po bhoktā — de la za ba stong pa nyid ni nang gi skye mched rnams las brtsams so// bza' ba stong pa nyid ni phyi rol gyi rnams so// tatra bhoktṛśūnyatā ādhyātmikānyāyatanānyārabhya, bhojanaśūnyatā bāhyāni ma.bhā.5ka/41; khādakaḥ — de dag las gzhan pa'i bya mi ro za ba dag dangsrin bu rnams kyi yang mi bza'o// na… bhuñjīta…tadanyakuṇapakhādakapakṣi…kṛmīṇām vi.sū.77kha/94; lhag ma za ba dud 'gro la sogs pa btsal te ma rnyed pa la ni ltung ba med do// anāpattiralābhe paryeṣa (paryeṣya bho.pā.)vighasakhādakatiryagādeḥ vi.sū.28kha/35
  2. caṇḍaḥ — khyi za ba dang caṇḍena kukkureṇa abhi.sa.bhā.98ka/132; vi.va.122kha/1.10;

{{#arraymap:za ba

|; |@@@ | | }}