zag pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zag pa med pa
* vi. anāsravaḥ — bsgom pa'i lam ni rnam gnyis te/ /mthong ba zhes bya zag pa med// dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ abhi.bhā.18kha/6.1; chos zag pa dang bcas pa dang zag pa med pa bstan par sāsravānāsravadharmanirdeśe abhi.bhā.2ka/872; lus dang ngag dang yid kyi las zag pa med pa anāsravaṃ kāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70; mthong ba'i mngon par rtogs pa ni zag pa med pa'i shes rab kyis bden pa rnams mngon par rtogs pa'o// darśanābhisamayo'nāsravayā prajñayā satyānām abhi.bhā.17ka/925; nirāsravaḥ — zag pa med pa'i chos gang dag/ /thob gyur ye dharmāḥ prāptā nirāsravāḥ abhi.a.11ka/8.1; kṣīṇāsravaḥ—zag pa med cing nyes pa bsal// kṣīṇāsravo vāntadoṣaḥ vi.va.286ka/1.104; aparisrāvaṇī — de'i rkang lag gi sor mo dra bar 'brel bar gyur te/ shin tu mdzes pa rnam par phye ba/ bu ga med pas zag pa med pa ni dper na ngang pa'i rgyal po gnas srung lta bur gyur to// ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya ga.vyū.232ka/309;
  • pā.
  1. anāsravāḥ, dharmabhedaḥ — zag bcas zag pa med chos rnams// sāsravā'nāsravā dharmāḥ abhi.ko.1ka/1.4; zag med lam gyi bden pa dang/ /'dus ma byas rnam gsum yang ste// anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam abhi.ko.2ka/1.5
  2. anāsravaḥ, saṃvarabhedaḥ — sdom pa so sor thar zhes bya/ /de bzhin zag med bsam gtan skyes// saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā abhi.ko.11ka/4.13; dra. zag pa med pa'i sdom pa/

{{#arraymap:zag pa med pa

|; |@@@ | | }}