zhag bdun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhag bdun
saptāhaḥ — mtshan ma shes pas de yi ni/ /'tsho ba zhag bdun mtshams su rig// tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām a.ka.310kha/40.41; de nas zhag bdun 'das pa'i tshe/ /stag mo… /dka' las chen pos bu tsha btsas// tataḥ prayāte saptāhe vyāghrī…kṛcchreṇāsūta potakān a.ka.17ka/51.35; sprin tshogs 'bebs par bgyid rnams kyis/ /zhag bdun gser gyi char pa phab// saptāhaṃ hema vavṛṣurmeghāḥ saṅghātavarṣiṇaḥ a.ka.40kha/4.47; saptarātram—dga' ston zhag bdun dag gi khrus kyi slad/… byon par mdzod āgamyatāmutsavasaptarātrasnānāya a.ka.308ka/108.147; bsam gtan dang dga' ba'i zas kyi bde ba myong bar byang chub kyi shing drung du zhag bdun 'das par gyur to// dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma la.vi.177ka/269; sapta rātrīḥ — de nas zhag bdun sa la skye rgu rnams/ /'dod pa'i kha zas ma lus char du 'bab// tataḥ papātākhilabhojyavṛṣṭiriṣṭā prajānāṃ bhuvi sapta rātrīḥ a.ka.334ka/42.22.

{{#arraymap:zhag bdun

|; |@@@ | | }}