zhe

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhe
* saṃ. hṛd — brda la ltos pa yin pa ste/ /gsal ba zhe la bzhag na ni/ /rjes su dpag par bstan yin gyi/ /de nyid la ni ltos nas min// saṅketāpekṣayā tasya hṛdi kṛtvā prakāśanam anumānatvamuddiṣṭaṃ na tu tattvavyapekṣayā ta.pa.46ka/541; dra.zhe la khon mi 'dzin anigūḍhavairaḥ sū.a.248ka/165;
  • avya.
  1. catvāriṃśatsaṃkhyādyotakasahāyakapadam — zhe gcig ekacatvāriṃśat ma.vyu.8109 (113kha); zhe bdun saptacatvāriṃśat ma. vyu.8115 (113kha); zhe dgu ekonapañcāśat ma.vyu.8117(113kha)
  2. iti—lus 'di la mig gi nang zhe'am/ …kha'am kha'i nang zhe'am yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; dra. zhe'o/

{{#arraymap:zhe

|; |@@@ | | }}