zhe na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhe na
avya. ced — gal te don der tshim zhe na/ yongs su tshim par ga las rtog// tatrārthaparitoṣaścet paritoṣaḥ kuto nu saḥ pra.a.163kha/178; dam pas rtsi ba min zhe na// na cedādṛtatā śiṣṭaiḥ pra.a.8kha/10; dza ba mkhan gyi dza ba tshig dang 'dra bas skyon med do zhe na cāraṇacarcarīvacanavadadoṣa iti cet pra.a.173kha/525; dra.— 'o na ci zhe na kiṃ tarhi ta.pa.12ka/470; de ci'i phyir zhe na tatkasya hetoḥ a.sā.45kha/26; sred med kyi bu'i stobs kyi tshad ji tsam zhe na kiṃ punarnārāyaṇasya balasya pramāṇam abhi.bhā.56kha/1089; ji lta zhe na/ khams las mi 'da' ba'i tshul gyis zhes bya ba smos te katham? ityāha—dhātvanatikramaṇayogena abhi.sphu.88kha/760; ji ltar na mdzes pa yin zhe na kathaṃ prāsādiko bhavati śrā.bhū.65ka/162; tshul khrims kyi sdom pa gang zhe na śīlasaṃvaraḥ katamaḥ śrā.bhū.5ka/9; de la blo gros chen po mtshams med pa lnga rnams gang zhe na tatra mahāmate pañcānantaryāṇi katamāni la.a.110ka/56; de la zhi gnas mi zad pa gang zhe na tatra katamā śamathākṣayatā śi.sa.68ka/67; phyogs gang la zhe na/ 'byung ba tsam pa'i phyogs la'o// katamasmin pakṣe ? bhūtamātrikapakṣe abhi.bhā. 88kha/1209.

{{#arraymap:zhe na

|; |@@@ | | }}