zhi ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhi ldan
* vi. śamopetaḥ — de de ltar bzod pa dang ldan de de ltar dul ba dang ldan de de ltar zhi ba dang ldan te sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopetaḥ da.bhū.207kha/25;
  • nā.
  1. śamiḥ, buddhaḥ — lag bzang dangzhi ldan dangshAkya thub pa dang /gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ…sami (?śamiḥ)…śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. śibiḥ, o bī, nṛpaḥ — dge slong dag sngon byung ba 'das pa'i dus na/ rgyal po'i pho brang zhi ba'i sgra chen zhes bya ba na/ rgyal po zhi ldan zhes bya ba rgyal po byed de bhūtapūrvaṃ bhikṣavo'tīte'dhvani śibighoṣāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kārayati a.śa.94ka/84; rgyal po zhi ldan nyes pa med pa 'byung po la snying brtse ba can nyid kyang srang la btab cing sdug bsngal chen po thob par byas so// tulāyāṃ cātmānamāropita āsīt yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ la.a.155ka/102
  3. śivavatī, nagaram — grong khyer zhi ldan dag tu sngon/ /mi dbang shi bi zhes bya ba/ /'byung po kun la brtse ba yi/ /yid 'ong gnyen du gyur pa byung// śivavatyāṃ purā puryāṃ śibirnāma nareśvaraḥ babhūva sarvabhūtānāṃ dayādayitabāndhavaḥ a.ka.239kha/91.6.

{{#arraymap:zhi ldan

|; |@@@ | | }}