zhing pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhing pa
karṣakaḥ — bur shing zhing pa dum bu zhes// khaṇḍākhyaguḍakarṣakaḥ a.ka.349kha/46.29; zhing pa rnams kyis bstan pa yis/ /zhing nas zhing la 'jug pa'i chu/ /lam nas bgrod pa de mthong nas// sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām nirdiṣṭena pathā yāntīm a.ka.328kha/41.49; kṛṣīvalaḥ — nya pa gdol pa zhing pa la sogs pa/ /rang gi 'tsho ba tsam zhig sems pa yang// svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ bo.a.9kha/4.40; des na thabs nges na zhing pa la sogs pa bzhin tshad ma can 'jug pa yin no zhe na tata upāyaniścaye sati kṛṣīvalādivat prāmāṇikāḥ pravartantām pra.a.23ka/26; kārṣakaḥ — zhing pas 'bras bus sa bon dang sa bon gyis 'bras bu rtogs pa lta bu yathā kārṣakaḥ phalena bījaṃ pratipadyate, bījena vā phalam abhi.sphu.275kha/1101; kārṣikaḥ — zhing pasha na'i ras kyi smad g.yogs gyon pa lnga brgya zhing rmed do// pañca kārṣikaśatāni… śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti vi.va.158ka/1.46; kṣetrājīvaḥ — zhing pa shas pa so nam pa/ /phru rlog pa dang rmos pa 'o// kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ a.ko.194kha/2.9.6; kṣetreṇājīvatīti kṣetrājīvaḥ jīva prāṇadhāraṇe a.vi.2.9.6; lāṅgalī — gang zhig khyim pa bsti gnas spyod/ /g.yog po zhing pa tshong pa dang// yo gṛhī maṭhikābhoktā sevako lāṅgalī vaṇik vi.pra. 91ka/3.3; karmāntikaḥ ma.vyu.3823 (63ka).

{{#arraymap:zhing pa

|; |@@@ | | }}