zhum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhum pa
* kri. (avi., aka.) sīdati — ji ltar lo thog rtswas khebs na/ /nad kyis zhum zhing rgyas mi 'gyur// tṛṇacchannaṃ yathā śasyaṃ rogaiḥ sīdati naidhate śi.sa.89kha/89; saṃsīdati — bud med kyis bsdigs pa'i mi de zhum zhing sro shi la sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati, viṣīdati śi.sa.51kha/49; līyati — de dag rnyed pa rnams kyis dga' bar mi 'gyur ma thob yid zhum med// lābhairnāpi ca teṣu harṣita mano līyantyalābhairna ca rā.pa.233ka/127; avalīyate — smad pas zhum pa yang med/ bstod pas dga' bar sems pa yang med nindayā nāvalīyate, praśaṃsayā nānulīyate śi.sa.146kha/140;
  • saṃ.
  1. layaḥ — ma zhum pa'i brtson 'grus ni rtogs par bya ba rgya chen po la yang zhum pa med pa'i phyir ro// alīnavīryamudāre'pyadhigantavye layābhāvataḥ sū.vyā. 208kha/112; saṅkocaḥ — byang chub sems dpa' rnams kyi sems zhum pa gang yin pa de bstsal ba'i phyir bodhisattvānāṃ yaścittasaṅkocastadapanayanārtham ma.ṭī.191kha/6; zhum par mi 'gyur bar bya ba'i phyir dbus su phying bus sbyar bar bya'o// saṅkocāsampattaye namatadānaṃ madhye vi.sū.7kha/8; viṣādaḥ — zhum pa phongs las thar la mi phan gyi/ /de bas mya ngan gdung bar ma byed cig// nāpatpratīkāravidhirviṣādastasmādalaṃ dainyaparigraheṇa jā.mā.81kha/94; avalīyanā — de ltar de la zhum pa'i sems mi skye'o// evamasya nāvalīyanācittamutpadyate ra. vi.101ka/49
  2. = zhum pa nyid dainyam—mun pa'i 'bras bu ni zhum pa dang sgrib pa danglci ba rnams yin no// dainyāvaraṇa… gauravāṇi tamasaḥ kāryam ta.pa.150kha/27; the tshom za na'ang rgya cher mi 'gyur na/ /'jungs shing zhum pa mun pa'i mchog yin no// vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā jā.mā.42kha/50; līnatvam — zhum pa'i phyir na spro nyams pas/ /rgud pa chen pos zin par 'gyur// līnatvādvā hatotsāho gṛhyate parayāpadā śi.sa.101ka/101; viphalatā — gang gi tshe rtsod pa khas blangs nas zhum pa'i sgo nas cung zhig mi smra ba yadā tarhyabhyupagamya vādaṃ viphalatayā na kiñcid vakti vā.nyā.352kha/120; vaidhuryam — skyes bu dam pa rnams ni 'byor pa zad du dogs nas/ /sbyin pa byed pa la zhum par mi 'gyur ro// na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ jā.mā.21kha/24;

{{#arraymap:zhum pa

|; |@@@ | | }}