zhus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhus pa
* kri. (zhu ba ityasyā bhūta., vidhau)
  1. abravīt — de nas lha mo de dgyes nas/ /tshig ni 'di nyid yang zhus pa// tatra tuṣṭā tu sā devīdaṃ vacanamabravīt he.ta.27ka/90; avocata — de nas bu mo mdzes ma de/…'phreng ba mkhan la zhus// tataḥ sā sundarī kanyā…mālākāramavocata a.ka.229ka/89.96; papraccha — dge slong dag the tshom skyes nas/ the tshom thams cad gcod pa sangs rgyas bcom ldan 'das la zhus pa bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ a.śa.39kha/34; pariprapaccha — dge slong rnams the tshom skyes nas the tshom thams cad gcod pa sangs rgyas bcom ldan 'das la zhus pa bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ paripapracchuḥ vi.va.123ka/1.11; paripṛcchati sma — de dag gi ngo mtshar rnam par bzlog pa'i phyir/ bcom ldan 'das la zhus pa teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma la.a.60kha/6
  2. pṛcchati — sems can don phyir gtor ma che/ /de la bdag med mas zhus pa// tatra pṛcchati nairātmyā sattvārthāya mahābalim he.ta.22kha/74; paripṛcchati — 'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes pa bya ba'i chos kyi rnam grangs bcom ldan la zhus so// āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ… bhagavantaṃ paripṛcchati la.a.74kha/23; pṛcchate — dam du 'khyud cing 'o mdzad pas/… /bdag med ma yis sngags zhus so// nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ he.ta.24kha/82;
  1. pṛṣṭaḥ — de mthong mtshar nas dge slong gis/ /zhus shing bcom ldan 'das kyis slar/ /bka' stsal taṃ dṛṣṭvā kautukāt pṛṣṭo bhikṣubhirbhagavān punaḥ uvāca a.ka.191ka/21.77; gal te zhus nas zhu ba lung bstan pa'i slad du sa cet pṛṣṭaḥ praśnavyākaraṇāya ma.vyu.6310 (89kha); ārocitaḥ — de yul thag ring na yang dge 'dun la ma zhus par rab tu dbyung bar mi bya'o// nānārocitaṃ dūradeśamapyenaṃ saṅghe pravrājayet vi.sū.4ka/4; arthitaḥ — de skad mdun na 'don gyis de/ /blta bar zhus pa'i mi bdag gis// nṛpaḥ purohiteneti tatsaṃdarśanamarthitaḥ a.ka.269ka/32.44; upayācitaḥ — de la zhus pas 'ga' zhig ni/ /bu med bu dang ldan pa dang// aputrāḥ putriṇaḥ kecit…tadupayācitaiḥ a.ka.74kha/62.8
  2. pṛṣṭavān — smra byed khyod kyis bcom ldan 'das la dang po nyid du zhu ba zhus ba gang yin pa yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavān abhi.bhā.89kha/1212.

{{#arraymap:zhus pa

|; |@@@ | | }}